जीवलिङ्गेनापि लक्ष्यते प्रत्यग्ब्रह्मेत्युक्तम् । इदानीं तल्लिङ्गाज्जीवोक्तिमुपेत्य वाक्यतात्पर्यगम्यं ब्रह्मैवेत्याह —
अन्यार्थं त्विति ।
इतश्च वाक्यं ब्रह्मर्थमेवेति ।
सूत्रं व्याकरोति —
अपि चेति ।
तत्र तुशब्दं व्याकुर्वन्प्रतिजानीते —
नैवेति ।
तत्र हेतुत्वेनान्यार्थमित्यादि विभजते —
यत इति ।
जीवपरामर्शस्य ब्रह्मप्रतिपत्त्यर्थत्वे हेतुं पृच्छति —
कस्मादिति ।
सौत्रं पदमादाय प्रश्नं व्याचष्टे —
प्रश्न इति ।
जीवाधिकरणभवनापादानविषयत्वाज्जीवातिरिक्तार्थता प्रश्नस्येत्यर्थः ।
तत्राधिकरणप्रश्नमुदाहरति —
क्वैष इति ।
हे बालाके, शयनमेतद्यथा तथैव पुरुषः कस्मिन्नधिकरणे स्वापे शयनं कृतवानित्यर्थः ।
भवनायतनं पृच्छति —
क्वेति ।
एतद्भवनं यथा स्यात्तथा क्वाश्रये सुप्तोऽभूदित्यर्थः ।
स्वापेशयनभवनयोराधारं पृष्ट्वोत्थानावस्थायामागमनापादानं पृच्छति —
कुत इति ।
एतदागमनं यथा तथा कस्मादुद्बोधदशायामागादुत्थानं कृतवानित्यर्थः ।
व्याख्यानं व्याचष्टे —
प्रतिवचनमिति ।
तत्र प्राणशब्दात्कुतो ब्रह्मधीः, तत्राह —
एतस्मादिति ।
सर्वकारणत्वोक्तेरत्र ब्रह्म सिद्धमित्यर्थः ।
सर्ववेदान्तप्रसिद्धं चैतदित्याह —
सुषुप्तीति ।
उक्तमर्थमुपसंहारव्याजेनोपपादयति —
तस्मादिति ।
यतो निःसम्बोधः स्वच्छतारूपः स्वापो विक्षेपाभावात् , सोऽस्य जीवस्य यत्र भवति स परमात्मेति योज्यम् ।
ननु निःसम्बोधित्वं स्वापस्यासिद्धं, ‘नहि द्रष्टुः’ इत्यादिश्रुतेः, तत्राह —
उपाधीति ।
अत एवोक्तं ‘पश्यन्वै तन्न पश्यति’ इति ।
आगत्यपादानमपि ब्रह्मैवेत्याह —
यत इति ।
तद्भ्रंशेत्यत्र तच्छब्दः स्वापार्थः ।
न केवलं कौषीतकिनां प्रश्नादिना जीवातिरिक्ताम्नानं किन्तु वाजसनेयिनामपीत्याह —
अपिचेति ।
तदेति स्वापोक्तिः ।
नन्वाकाशस्तत्र शयनस्थानमुक्तं न ब्रह्म, तत्राह —
आकाशेति ।
इतश्च प्रत्युक्तेर्ब्रह्मार्थतेत्याह —
सर्व इति ।
जीवनिरासतया सूत्रं व्याख्याय प्राणनिरासेऽपि तस्य तात्पर्यमाह —
प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशमन्यार्थमेवातिरिक्तात्मप्रतिपत्त्यर्थं जैमिनिर्मन्यते । प्राणातिरिक्ताज्जीवादपि व्यतिरिक्तार्थाभ्यामुक्तप्रश्नप्रत्युक्तिभ्यां प्राणमात्रे वाक्यस्यापर्यवसानात् । किञ्च वाजसनेयिनोऽपि ‘यत्रैष एतत्’ इत्यादिना प्राणादिव्यतिरिक्तं जीवं वदन्तो वाक्यस्य परस्मिन्पर्यवसानं पश्यन्तीति सूत्रस्यात्र योजना । तदेवं जीवप्राणातिरिक्ते ब्रह्मणि दर्शितवाक्यान्वयादनपवादं वेदान्तानां ब्रह्मणि गतिसामान्यमिति ॥ १८ ॥