जीवोपदेशस्य दर्शितत्वान्नियमासिद्धिरित्याह —
कस्मादिति ।
नियामकं सूत्रमादायाक्षराणि व्याचष्टे —
वाक्येति ।
आदिमध्यावसानेषु जीवे भाति ब्रह्म प्रति वाक्यस्यान्वितावयवत्वं नेति शङ्कते —
कथमिति ।
जीवपरामर्शस्यान्यथासिद्धिं वक्ष्यमाणां विवक्षित्वाह —
तदिति ।
वित्तेन तत्साध्येन कर्मणेत्यर्थः ।
कर्मसाधनं वित्तं न चेदिष्टं किं तर्हि तवेष्टं , तदाह —
यदेवेति ।
अमृतत्वसाधनत्वेनात्मज्ञानस्योक्तेरात्मनो ज्ञातव्यस्य ब्रह्मतेत्यर्थः ।
अमृतत्वायोक्तमपि ज्ञानं जीवविषयं स्यादित्याशङ्क्याह —
न चेति ।
ब्रह्मज्ञानं विना नामृतत्वमित्यत्र मानमाह —
इति श्रुतीति ।
‘नान्यः पन्था’ ‘न कर्मणा’ इत्यादयः श्रुतिवादाः । ‘ज्ञानादेव तु कैवल्यम्’ इत्यादयः स्मृतिवादाः ।
इतश्च ब्रह्मपरमेव वाक्यमित्याह —
तथेति ।
परस्य परमकारणत्वात्तज्ज्ञानाद्युक्तं सर्वज्ञानमिति विशिनष्टि —
परमेति ।
भोक्त्रर्थत्वाद्भोग्यजातस्य सर्वविज्ञानं जीवेऽपि गौणं स्यात्किं मुख्येनेत्याशङ्क्य प्रतिपादनवैयर्थ्यान्मैवमित्याह —
न चेति ।
भेददृष्टिनिन्दापूर्वकमभेदं वददिदं वाक्यमेकविज्ञानेन सर्वविज्ञानं वक्तीति वक्तुमस्यार्थमाह —
यो हीति ।
जगतो ब्रह्माधीनस्य प्रातीतिकमन्यत्वमनुज्ञातुं स्वातन्त्र्येणेत्युक्तम् । पराकरोति पुरुषार्थात्पराकुर्यात् । प्रच्यावयेदिति यावत् ।
किञ्चात्मैव जगतस्तत्त्वमिति दृष्टान्तेन वदन्ती श्रुतिरेकधिया सर्वधियं साधयतीत्याह —
दुन्दुभ्यादीति ।
यथा दुन्दुभेर्हन्यमानस्य यथा शङ्खस्य ध्मायमानस्य यथा वीणायै वाद्यमानायै न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणायेत्यादिदृष्टान्तैर्दुन्दुभ्यादिशब्दसामान्याद्दुन्दुभ्यादिशब्दभेदाभेदेनागृह्यमाणाः शुक्त्यग्रहे ग्राह्यरजतवत्तत्र कल्पिताः । तथा चिद्रूपस्फुरणं विना स्थितिकाले स्फुरणशून्यं जगच्चिद्रूपे कल्पितमित्यैक्यमुक्तमित्यर्थः ।
एकविज्ञानेन सर्वविज्ञानस्योपपाद्यमानत्वात्तदनौपचारिकमिति प्रकरणं ब्रह्मविषयमित्युक्तम् । इदानीं द्रष्टव्यस्य जगत्कारणत्वोक्तेरपि तद्वाक्यं ब्रह्मार्थमित्याह —
अस्येति ।
किञ्च ‘स यथा सर्वासामपां समुद्र एकायनम्’ इति दृष्टान्तेन ब्रह्मणः सर्वजगदवसानत्वेनाभिधानात्तद्विषयमेव द्रष्टव्यादिवाक्यमित्याह —
तथेति ।
स्थित्युत्पत्तिलयोक्त्यालोचनातः सिद्धमुपसंहरति —
तस्मादिति ॥ १९ ॥