ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यतेतथा ब्राह्मणम्अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयतिमन्त्रवर्णश्चसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) इत्येवंजातीयकः तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः, नान्य इति मतम्आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम् , तथापिप्रतिज्ञासिद्धेःइति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यतेऔडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येतेतत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपादयिषितार्थानुसारात्तत्त्वमसिइत्यादिश्रुतिभ्यःएवं सति तज्ज्ञानादमृतत्वमवकल्पतेविकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेतअतश्च स्वाश्रयस्य नामरूपस्यासम्भवादुपाध्याश्रयं नामरूपं जीवे उपचर्यतेअत वोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यतेतथा ब्राह्मणम्अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयतिमन्त्रवर्णश्चसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) इत्येवंजातीयकः तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवः, नान्य इति मतम्आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतम् , तथापिप्रतिज्ञासिद्धेःइति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यतेऔडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येतेतत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपिपादयिषितार्थानुसारात्तत्त्वमसिइत्यादिश्रुतिभ्यःएवं सति तज्ज्ञानादमृतत्वमवकल्पतेविकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेतअतश्च स्वाश्रयस्य नामरूपस्यासम्भवादुपाध्याश्रयं नामरूपं जीवे उपचर्यतेअत वोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणा उपाध्याश्रयैव वेदितव्या

सिद्धान्तमाह —

अवस्थितेरिति ।

सूत्रं व्याचष्टे —

अस्यैवेति ।

जीवपरयोरभेदाज्जीवेनोपक्रमः परेणैवोपक्रमः । भोक्त्रोपक्रमश्च स्थूलदर्शिलोकसौकर्यायेति भावः ।

परस्यैव जीवेनावस्थाने मानमाह —

तथाचेति ।

न केवलं ब्राह्मणं परापरयोरैक्यं दर्शयति किन्तु मन्त्रश्चेत्याह —

मन्त्रेति ।

धीरः सर्वज्ञः सर्वाणि रूपाणि चराचराणि शरीराणि विचित्य निर्माय तेषां नामानि च कृत्वा स्वयं तत्रानुप्रविश्याभिवदनादि कुर्वन्यो वर्तते तमेवंभूतं विद्वानिहैवामृतो भवतीति मन्त्रोऽपि परस्यैव जीवेन स्थितिमाहेत्यर्थः ।

तेजःप्रभृतीनामिव जीवस्य ब्रह्मकार्यत्वाद्ब्रह्मज्ञाने सर्वज्ञानसिद्धेरात्यन्तिकमैक्यं श्रुतमप्युक्तमित्याशङ्क्याह —

न चेति ।

समीचीनसङ्ग्रहार्थं पक्षत्रयं विभजते —

काशेति ।

आश्मरथ्यपक्षेऽपि तुल्यं जीवस्य परस्मादनन्यत्वं नेत्याह —

आश्मरथ्यस्येति ।

अभेदवद्भेदस्यापि भावात्कियानपीत्युक्तम् ।

आद्यपक्षादपि द्वितीयपक्षस्यानपेक्षितत्वार्थं तत्रत्यमर्थमाह —

औडुलोमीति ।

अवस्थान्तरे बन्धमोक्षौ ।

संप्रत्यन्तिमस्यादेयत्वमाह —

तत्रेति ।

इतरस्यापि द्वयस्य दर्शितं श्रुतिमूलत्वमित्याशङ्क्योक्तश्रुतेस्तत्रातात्पर्यान्मैवमित्याह —

प्रतीति ।

पारोक्ष्यसद्वयत्वनिवृत्त्या तत्त्वमर्थयोरैक्यवादिवाक्यानुसारित्वादन्तिमस्यादेयतेत्यर्थः ।

कथमीदृग्वाक्यार्थस्येष्टत्वं, तत्राह —

तत्त्वमिति ।

किञ्च भेदाभेदयोर्वस्तुत्वे वस्तुभूतभेदस्य ज्ञानेनानुच्छेदाज्ज्ञानान्मुक्तिश्रुतिरयुक्ता स्यात् , तस्मादात्यन्तिकमैक्यमेव तात्त्विकमित्याह —

एवं चेति ।

चकारोऽवधारणे ।

जीवस्य ब्रह्मकार्यत्वेऽपि तत्तादात्म्यरूपममृतत्वं स्यादित्याशङ्क्याह —

विकारेति ।

जीवस्योत्पत्तिप्रलयौ चेत्काण्डद्वयं विरुध्येतेति भावः ।

नदीदृष्टान्तेन स्वगतं नामरूपमन्यथा दृष्टान्तवैषम्यादतोऽन्यत्वमपीत्युक्तमित्यासङ्क्याह —

अतश्चेति ।

आत्यन्तिकाभेदे ज्ञानादमृतत्वयोगादित्यतः शब्दार्थः । दृष्टान्तश्रुतेरन्यथापि नेतुं शक्यत्वात्तदनुरोधात्तत्त्वमादिविरुद्धं न कल्प्यमिति भावः ।

जीवस्याग्निविस्फुलिङ्गदृष्टान्तात्प्राणादिवज्जन्मश्रुत्या भेदाभेदपक्षस्य प्रामाणिकत्वं, तत्राह —

अत इति ।

अनौपाधिके जन्मनि ज्ञानादमृतत्वासिद्धेरेवेत्यर्थः ।