द्वितीयं पूर्वपक्षबीजमनुभाषते —
यदपीति ।
प्रकृतत्रिसूत्र्या प्रत्याह —
तत्रापीति ।
योजनाप्रकारमेव दर्शयितुमाश्मरथ्यमतमाह —
प्रतिज्ञेति ।
तद्व्याख्या तु प्रतिज्ञास्वरूपमाह —
इदमिति ।
आत्मनि विदिते विदितत्वं कथं प्रपञ्चे स्यादिति सन्दिहानं प्रत्याह —
इदं सर्वमिति ।
सर्वस्यात्ममात्रत्वमुक्तमपि कुतो मुख्यमित्याशङ्क्याह —
उपपादितं चेति ।
सर्वस्यात्ममात्रत्वमिति शेषः ।
उपपादनप्रकारं सूचयति —
एकेति ।
‘स यथार्द्रैधोग्नेः’ इत्यादिनैकप्रसवत्वं, ‘स यथा सर्वासामपाम्’ इत्यादिना चैकप्रलयत्वं सर्वस्योक्तम् । यच्च यस्मादुत्पद्यते यत्र लीयते तत्ततो नातिरिच्यते, यथा घटादि मृदादेः । तस्मादात्मप्रभवत्वादात्मप्रलयत्वाच्च सर्वस्य जगतस्तन्मात्रत्वम् । तथाचात्मधिया सर्वधीरित्यर्थः ।
दृष्टान्तश्रुतेरपि सर्वस्य कार्यप्रपञ्चस्यात्ममात्रत्वसिद्धेर्मुख्यमेव प्रतिज्ञातमैक्यमित्याह —
दुन्दुभ्यादीति ।
प्रतिज्ञां व्याख्यायावशिष्टं व्याचष्टे —
तस्या इति ।
प्रतिज्ञां घटयितुं परस्य जीवत्वेनोत्थानं किमित्युच्यते, तत्राह —
अभेदे हीति ।
मतान्तरमाह —
उत्क्रमिष्यत इति ।
सिद्धान्तमाह —
अवस्थितेरिति ।
परापरयोरभेदाभिधानमिदमित्युक्तमाक्षिपति —
नन्विति ।
विनाशोक्तेर्विषयान्तरसम्भवादात्मन उच्छेदाविषयत्वाद्युक्तमभेदाभिधानमित्याह —
नेति ।
अविशेषश्रुतेर्विशेषार्थत्वे नियामकमाह —
अत्रेति ।
मोहं मोहनं वाक्यमिति यावत् । अविनाशीति विनाशायोग्यत्वमनुच्छित्तिधर्मेति विनाशायागित्वमुक्तमिति भेदः ।
कथं तर्हि ‘न प्रेत्य' इत्यादि, तत्राह —
मात्रेति ।
कथमेतावता मिथोविरोधसमाधिरित्याशङ्क्य श्रुतितात्पर्यमाह —
एतदिति ।
तृतीय पूर्वपक्षबीजमनुवदति —
यदपीति ।
उपसंहारात्कर्तृत्वस्य च विज्ञानात्मन्येव सम्भवादिति शेषः ।
भेदाभेदवादे जीवस्येश्वरेण भिन्नेनावगतियोगात् ‘विज्ञातारमरे केन’ इत्याक्षेपायोगादत्यन्ताभेदे कर्मकरणयोरभावादाक्षेपसिद्धेरन्तिमपक्षस्यैकदेयत्वमित्युत्तरमाह —
तदपीति ।
तन्मते जीवपरयोरभेदाज्जीवस्य भ्रान्तं ज्ञातृत्वं भूतपूर्वगत्या तृजन्तेनोक्तमिति भावः ।
श्रुतिपौर्वापर्यालोचनायामपि जीवस्य भ्रान्तं ज्ञातृत्वमित्याह —
अपि चेति ।
अन्वयव्यतिरेकाभ्यां द्वैतदृष्टेराविद्यकत्वेऽपि प्रत्यग्दृष्टिरविद्यानपेक्षेत्याशङ्क्याह —
पुनश्चेति ।
एकस्यैव कर्मकर्तृत्वविरोधादित्यर्थः ।
विज्ञातारमित्यादिवाक्यस्यान्यपरत्वे फलितमाह —
ततश्चेति ।
ननु पक्षेषु त्रिषु सत्सु काशकृत्स्नस्यैव पक्षे पक्षपाते को हेतुः, तत्राह —
दर्शितं त्विति ।
तस्य श्रुतिमत्त्वे फलितमुपसंहरति —
अतश्चेति ।
उक्तार्थस्योपगन्तव्यत्वे श्रुतिस्मृतिमत्त्वं पुनरुपन्यस्यति —
सदित्यादिना ।
इतोऽपि परापरयोराविद्यो भेदो न पारमार्थिक इत्याह —
भेदेति ।
भेदाभेदवादेऽपि सर्वमेतदभेदांशाद्युक्तमित्याशङ्क्य तत्पक्षे जीवस्य कार्यत्वादात्मविक्रियानिषेधविरोधः स्यादित्याह —
स वा इति ।
अभेदांशेन निषेधादिसिद्धेरेतदपि मतद्वयं श्रुतिमदेवेत्याशङ्क्य तत्पक्षे वैदिकात्मैक्यधियो निरपवादत्वायोगान्मुक्तेरसिद्धिरित्याह —
अन्यथेति ।
भिन्नाभिन्नत्वमिति निश्चितार्था धीरनपवादेत्याशङ्क्य भेदाभेदयोर्विरोधादसमुच्चयादेकस्य बलीयस्त्वे तदितरज्ञानस्य बाधातुल्यबलत्वे संशयान्निरपवादत्वासिद्धिरित्याह —
सुनिश्चितेति ।
ज्ञानं सिध्यति चेत्तावतैव पुमर्थसिद्धौ कृतं निरपवादत्वेनेत्याशङ्क्याह —
निरपवादं हीति ।
न केवलमङ्गीकारमात्रं, श्रुत्यनुकूलं चैतदित्याह —
वेदान्तेति ।
ये यतयो यतनशीला नियतबाह्यकरणाः श्रुद्धबुद्धयश्च ते विषयवैतृष्ण्यद्वारा सर्वकर्मसंन्यासपूर्वकश्रवणाद्यनुष्ठानरूपाद्योगाभ्यासाद्वेदान्तकरणकसाक्षात्कारादपरोक्षीकृतात्मानो मुच्यन्त इत्यर्थः ।
इतश्चैकमेव तत्त्वं नानेकमपीत्याह —
तत्रेति ।
एकत्वमाचार्योपदेशमनुपश्यतः शोकमोहोपलक्षितसर्वानर्थोपशान्तिरिति श्रूयते न त्वेकत्वनानात्वे अनुपश्यत इति श्रुतिरित्यर्थः ।
निरपवादमेवात्मापरोक्ष्यं मोक्षापेक्षमित्यत्र स्मृतिमाह —
स्थितेति ।
नहि भेदाभेदवादे स्मृतिसिद्धा स्थितप्रज्ञता ब्रह्मैवास्मीति ज्ञानस्थैर्यायोगादब्रह्मत्वस्यापि तद्विषयत्वात् । तस्मादेकत्वमैकान्तिकमित्यर्थः ।
अस्तु तर्हि परापरयोर्नामभेदादविद्यावत्त्वतदभावाभ्यां रूपभेदाच्च घटपटदिवद्भेदभावः संसारावस्थायामिति, नेत्याह —
स्थिते चेति ।
आत्यन्तिकभेदे जीवस्य पूर्वसिद्धब्रह्मत्वायोगात्कोशकारादीनामपि पूर्वसिद्धकीटत्वानुपगमात्तत्सदृशस्यैवोत्पत्तेर्मोक्षासिद्धिः । नच बिम्बप्रतिबिम्बवदुपाधिकल्पितभेदयोस्तात्त्बिकमैक्यं प्रातीतिकविरुद्धधर्माध्यासेन शक्यं बाधितुमिति भावः ।
निर्बन्धनैरर्थक्ये हेतुः —
एको हीति ।
नामग्रहणं रूपोपलक्षणम् । इतिशब्दादुपरिष्टाद्यस्मादर्थो हिशब्दः सम्बन्धनीयः ।
ननु ‘यो वेद निहितं गुहायाम्’ इति परस्य गुहाहितत्वश्रुतेस्तस्यास्फुटत्वात्तद्विपरीताज्जीवाद्भेदः स्यात् , नेत्याह —
नहीति ।
गुहाशब्देनाविद्यान्तःकरणयोर्ग्रहणात्तत्र जीवभावेन प्रतिबिम्बितस्य ब्रह्मणः स्फुटत्वेऽपि बिम्बस्थानीयस्यास्फुटत्वं तस्यैव न विरुध्यतेऽविद्यौशक्तेरघटमानपटीयस्त्वादिति भावः ।
काञ्चिदेवैकामिति ।
जीवभावेन प्रतिबिम्बाधारातिरिक्तामित्यर्थः ।
अस्तु तर्हि ब्रह्मणोऽन्यदेवान्तःकरणादि गुहां प्रविष्टं, नेत्याह —
नचेति ।
श्रोत्राकाशयोरिव जीवब्रह्मणोरङ्गाङ्गिभावादभेदवद्भेदोऽपि स्यात् । अन्यथा जीवमुद्दिश्य ब्रह्मविधानायोगात् । अतस्तत्त्वमिति सामानाधिकरण्यं भेदाभेदविषयमित्याशङ्क्याह —
ये त्विति ।
कार्यकारणत्वंशून्यद्रव्ययोरुद्देश्येपादेयत्वेन सामानाधिकरण्यं सोऽयमितिवदेकस्यैव द्रव्यस्यौपाधिकभेदापेक्षं न द्रव्यभेदमाकाङ्क्षति । नच ब्रह्मणोंऽशो जीवः, निष्फलश्रुतेः । न च श्रोत्रस्य कर्णनेमिमण्डलावच्छेदेऽपि नभसोंऽशत्वमवच्छेदकाभावे तन्मात्रत्वात् । अतो जीवस्यापि ब्रह्मांशत्वाभावान्न भिन्नाभिन्नत्वम् । नच भेदः शास्त्रार्थः, लौकिकत्वात् । अभेदस्य त्वैकान्तिकस्य शास्त्रीयत्वात्तदनुपगमे सम्यग्धीरेव मुक्तिहेतुर्बाधिता स्यादिति भावः ।
कर्मैव मुक्तिहेतुरिति कृतं सम्यग्धियेत्याशङ्क्याह —
कृतकमिति ।
कृतकत्वेऽपि ध्वंसवन्नित्यतेत्याशङ्क्याह —
न्यायेनेति ।
मोक्षो निरतिशयानन्दत्वेन भावत्वात्कृतकश्चेदनित्यः स्यात् , एवं बन्धध्वंसतया तस्याभावत्वेऽपि कृतकत्वे कथं नानित्यता । ध्वंसध्वंसे च ध्वस्ताध्वस्तेर्बन्धस्य पुनरुत्पत्तावपुनरावृत्तिश्रुतिर्विरुध्येत । नच ध्वंसध्वंसेऽपि कारणाभावान्न ध्वस्तस्य पुनरुत्पत्तिस्तद्ध्वंसस्य प्रतियोगिभेदेऽनवस्थानात् , तदभेदे च तदुत्पत्तेरावश्यकत्वात् । अतो न कर्मसाध्या मुक्तिः । न चास्मन्मते बन्धध्वंसोऽपि वस्तुव्यतिरिक्तोऽस्तीति भावः । तदेवं प्रत्यग्भूते ब्रह्मणि मैत्रेयीब्रह्मणमन्वितमित्युपसंहर्तुमितीत्युक्तम् ॥ २२ ॥