ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
थाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम्ब्रह्म जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति लक्षितम्तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे समानमित्यतो भवति विमर्शःकिमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादितितत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभातिकस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात्ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३) प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रुतिभ्यःईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम्अनेककारकपूर्विका क्रियाफलसिद्धिर्लोके दृष्टा न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम्ईश्वरत्वप्रसिद्धेश्चईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयतेतद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्कार्यं चेदं जगत्सावयवमचेतनमशुद्धं दृश्यतेकारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात्ब्रह्म च नैवंलक्षणमवगम्यतेनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) इत्यादिश्रुतिभ्यःपारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् , ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
थाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम्ब्रह्म जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति लक्षितम्तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे समानमित्यतो भवति विमर्शःकिमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादितितत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभातिकस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात्ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३) प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रुतिभ्यःईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम्अनेककारकपूर्विका क्रियाफलसिद्धिर्लोके दृष्टा न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम्ईश्वरत्वप्रसिद्धेश्चईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयतेतद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्कार्यं चेदं जगत्सावयवमचेतनमशुद्धं दृश्यतेकारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात्ब्रह्म च नैवंलक्षणमवगम्यतेनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) इत्यादिश्रुतिभ्यःपारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् , ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः

यत्प्रतिज्ञाबलान्मैत्रेयीब्राह्मणस्य ब्रह्मपरत्वं तस्मादेवोपादानत्वं ब्रह्मणः साधयति —

प्रकृतिश्चेति ।

व्यवहितसम्बन्धादपौनरुक्त्यं वक्तुं वृत्तं कीर्तयति —

यथेति ।

सदृष्टान्तमाद्यसूत्रार्थमनूद्य ब्रह्मलक्षणस्य कारणत्वस्य द्वितीयसूत्रार्थस्य विचारप्रतिज्ञया सङ्गतिमाह —

ब्रह्म चेति ।

ब्रह्मकारणत्वार्थाधिकरणस्य कारणविशेषविचारस्य च सम्बन्धोक्तिपूर्वकमवशिष्टमर्थमाचक्षाणः सनिमित्तं संशयमाह —

तच्चेति ।

जन्मादिसूत्रे त्वेतदधिकरणसिद्धवत्कारेणोभयकारणत्वोक्तिः, तदनन्तरमस्यारभ्यत्वेऽपि निर्णीततात्पर्यैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमितेर्विरोधोक्तिः सुकरेति समन्वयावसाने लिखितमेतदधिकरणमुक्ते विषये समन्वयो दुःसाध्य इति कारणतामात्रं तत्रोक्तमिति भावः । ब्रह्मलक्षणस्याध्यायादिसम्बन्धादस्यापि तद्योगिनस्तत्सिद्धिः । पूर्वपक्षे प्रतिज्ञागौणत्वं सिद्धान्ते तन्मुख्यत्वं फलमिति ।

समानधर्मदृष्ट्या विमर्शमेव विशदयति —

किमिति ।

प्रतिज्ञाया मुख्यत्वेन वाक्यस्य जीवपरत्वे परास्ते निमित्तोपादानभेदाद्गौणी सेति पूर्वपक्षयति —

तत्रेति ।

एवकारार्थं स्फुटयति —

केवलमिति ।

तत्र मानं पृच्छति —

कस्मादिति ।

न ब्रह्म कार्यद्रव्योपादानं, चेतनत्वात्कर्तृत्वाच्च, कुलालादिवदित्याह —

ईक्षेति ।

हेतुद्वयं श्रुत्या स्फुटयति —

ईक्षेत्यादिना ।

ब्रह्मणश्चेतनस्य कर्तुरेव कार्यद्रव्योपादानत्वे किं बाधकमित्याशङ्क्य कुलालादेरपि तत्प्रसक्तिरित्याह —

ईक्षेति ।

अनुमानान्तरं वक्तुं या द्रव्योत्पत्तिः सा भिन्ननिमित्तोपादानपूर्वा, यथा घटाद्युत्पत्तिरिति व्याप्तिमाह —

अनेकेति ।

जगद्द्रव्योत्पत्तिर्भिन्ननिमित्तोपादानपूर्वा, द्रव्योत्पत्तित्वात् , घटोत्पत्तिवदित्यनुमिनोति —

स चेति ।

न ब्रह्म कार्यद्रव्योपादानं ईश्वरत्वात् , लौकिकेश्वरवदित्याह —

ईश्वरत्वेति ।

साध्यवैकल्यं प्रत्याह —

ईश्वराणां हीति ।

दार्ष्टान्तिकं निगमयति —

तद्वदिति ।

विमतमचेतनोपादानं, कार्यद्रव्यत्वात् , घटवदित्याह —

कार्यं चेति ।

कार्यत्वं साधयति —

सावयवमिति ।

विमतं न ब्रह्मोपादानं, अचेतनत्वादशुद्धत्वाच्च, घटादिवदित्याह —

अचेतनमिति ।

तथापि जगच्चेतनोपादानं किं न स्यात् , तत्राह —

कारणेनेति ।

ब्रह्मैव तर्हि तादृगस्तु, नेत्याह —

ब्रह्म चेति ।

निष्कलं निरवयवम् । निष्क्रियं परिणामपरिस्पन्दरहितम् । शान्तं रागद्वेषादिशून्यम् । निरवद्यं पुण्यापुण्यवर्जितम् । निरञ्जनं सुखदुःखादिभिरस्पृष्टम् । आदिशब्देन ‘शुद्धमपापविद्धम्’ इत्याद्या श्रुतिरुक्ता ।

ब्रह्मणश्चेन्न जगदुपादानत्वं, तर्हि किं तदुपादानं, नहि निमित्तमात्राद्भावरूपं कार्यं, तत्राह —

पारिशेष्यादिति ।

तत्र ब्रह्मण्युक्तमसारूप्यं नास्तीत्याह —

अशुद्ध्यादीति ।

नच तस्याप्रमितत्वादनुपादानत्वमित्याह —

स्मृतीति ।

ब्रह्मोपादानत्वस्य प्रसक्तस्य निषेधे साङ्ख्यीयप्रधानादन्यत्राप्रसङ्गात्तदेव परिशेषतो जगदुपादानमित्यर्थः ।

‘सदेव’ इत्यादिश्रुतेस्तर्हि का गतिरित्याशङ्क्यानुमानविरोधाद्विशेषे सङ्कोच इत्याह —

ब्रह्मेति ।

जन्मादिसूत्रोक्तलक्षणस्यासम्भावितत्वमितिशब्दोपसंहृतमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।