ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अभिध्योपदेशाच्च ॥ २४ ॥
अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयतिसोऽकामयत बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति, तदैक्षत बहु स्यां प्रजायेय’ (छा. उ. ६ । २ । ३) इति तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यतेबहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते ॥ २४ ॥
अभिध्योपदेशाच्च ॥ २४ ॥
अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयतिसोऽकामयत बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति, तदैक्षत बहु स्यां प्रजायेय’ (छा. उ. ६ । २ । ३) इति तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यतेबहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्य प्रकृतिरित्यपि गम्यते ॥ २४ ॥

स्रष्टव्यविषयसङ्कल्पोक्तेरुभयकारणत्वं तावदाह —

अभिघ्येति ।

प्रतिज्ञां पूरयन्नभिध्योपदेशं विशदयति —

अभिध्येति ।

कथं तस्मात्कर्तृत्वप्रकृतित्वे गम्येते, तत्राह —

तत्रेति ॥ २४ ॥