निमित्तत्वमुपेत्योपादानत्वे हेत्वन्तरमाह —
साक्षाच्चेति ।
सूत्रस्य तत्पार्यमाह —
प्रकृतित्वस्येति ।
अक्षराणि व्याकरोति —
इतश्चेति ।
आकाशस्य ब्रह्मत्वं ‘आकाशस्तल्लिङ्गात्’ इत्युक्तम् ।
नन्वाकाशं ब्रह्मोक्त्वा सर्वभूतानां तदधीनप्रभवप्रलयाभिधानेऽपि कथं ब्रह्मणः सर्वभूतोपादानत्वं, तत्राह —
यद्धीति ।
सूत्रावयवसूचितमर्थमाह —
साक्षादिति ।
आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ।
उपादानान्तरव्यावृत्तिरेवकारार्थो न भवति किन्तु निमित्तस्याकाशस्योपादान्तत्वव्यावृत्तिरित्याशङ्क्याह —
प्रतीति ।
निमित्ते कार्यस्य लयादृष्टेराकाशस्य तन्मात्रत्वमत्र नेष्ठमित्यर्थः ॥ २५ ॥