ब्रह्मणो जगन्निमित्तस्य तत्प्रकृतित्वे हेत्वन्तरमाह —
आत्मेति ।
सूत्रं व्याकरोति —
इतश्चेति ।
उक्तमेव विभज्य निर्दिशति —
आत्मानमिति ।
पूर्वसिद्धस्य कर्तृत्वं, क्रियमाणत्वं त्वसिद्धस्य, तन्नोभयमेकस्य स्यादिति शङ्कते —
कथमिति ।
सूत्रावयवमवतार्य व्याचष्टे —
परिणामादिति ।
आत्मानमिति विशेषणादेतद्धीरित्यर्थः ।
इत्थं मिथ्यापरिणामेऽपि कथं विरोधसमाधिरित्याशङ्क्याह —
विकारेति ।
एकेन रूपेण पूर्वसिद्धस्याप्यसिद्धरूपान्तरेण परिणामो दृष्टत्वाद्युक्तः स्यादित्यर्थः ।
श्रौतेन विशेषणान्तरेण सूचितमर्थमाह —
स्वयमिति ।
आत्मकृतेरिति हेतुसाधनार्थं परिणामादिति पदमित्युक्तम् । सम्प्रति स्वतन्त्रहेत्वन्तरमेतदित्याह —
परिणामादिति वेति ।
अर्थभेदाभावे कथं पार्थक्यं, तत्राह —
तस्येति ।
अर्थविशेषमेव दर्शयति —
इतश्चेति ।
मृद्धटः सुवर्णं कुण्डलमितिवद्ब्रह्मणः सच्च त्यच्चेति जगतः सामानाधिकरण्यादुपादानत्वम् । निमित्ते तदयोगादित्यर्थः । सत्प्रत्यक्षं भूतत्रयम् । त्यत्परोक्षं भूतद्वयम् । निरुक्तमिदमेवमिति निर्वचनार्हम् । ततोऽन्यदनिरुक्तम् ॥ २६ ॥