जगन्निमित्तस्येव ब्रह्मणस्तत्प्रकृतित्वे हेत्वन्तरमाह —
योनिश्चेति ।
वेदान्तानेव लेशतो दर्शयति —
कर्तारमिति ।
क्रियाशक्तिवदीशनशक्तिरपि तस्यास्तीत्याह —
ईशमिति ।
ताटस्थ्यं व्यावर्तयति —
पुरुषमिति ।
तस्य पुरि शयानस्य परिच्छेदं व्यवच्छिनत्ति —
ब्रह्मेति ।
आकाशादेरन्यत्वे कथं पूर्णता, तत्राह —
योनिमिति ।
अपश्यन्निति सम्बन्धः । यद्भूतयोनिमित्यत्र तदक्षरं परविद्याधिगम्यमिति सम्बन्धः ।
योनिशब्दे ब्रह्मणि प्रयुक्तेऽपि कथं तस्योपादानत्वं, नहि तस्य प्रकृत्यर्थत्वं प्रसिद्धं, तत्राह —
योनिशब्दश्चेति ।
ननूपादानत्वं विनापि स्त्रीयोनौ योनिशब्दो दृश्यते, तत्राह —
स्रीति ।
अवयवशब्देन योनिप्रभवं शोणितं गृह्यते ।
तर्हि योनिशब्दस्य श्रुतित्वात्प्रथमतो वक्तव्यत्वे किमर्थं पश्चादुच्यते, तत्राह —
क्वचिदिति ।
योनिः । स्थानं ते तव भो इन्द्र निषदे निषदनायोपवेशनाय स्थित्यर्थमकारि कृतमित्यर्थः ।
योनिशब्दस्य व्यभिचा्रित्वेनाश्रुतित्वेनासाधकतेत्याशङ्क्याह —
वाक्येति ।
भूतयोन्यादिवाक्यं सप्तम्यर्थः । वाक्यशेषशब्दो ब्रह्मादिपदस्याप्युपलक्षणः ।
श्रुत्यादिसिद्धं सिद्धान्तमुपसंहरति —
एवमिति ।
परोक्तमनुमानजातमपाकर्तुमनुवदति —
यदिति ।
यथादृष्टमनुमेयम् , इह तु धर्मवन्नानुमानं युक्तं, श्रुतिलिङ्गाम्यां ब्रह्मणोऽन्यत्रैव सामान्यतोदृष्टानां सावकाशत्वेन दुर्बलत्वादित्याह —
तदिति ।
किञ्च श्रौतमीश्वरमनाश्रित्यानुमानमाश्रित्य वा । नाद्यः, अप्रसिद्धविशेषणत्वादिप्रसङ्गादित्याह —
नहीति ।
न द्वितीयो धर्मिग्राहकमानविरोधादित्याह —
शब्देति ।
शब्दानुसारेणापि कथमुभयथा कारणत्वं, तत्राह —
शब्दश्चेति ।
योनिशब्दो यत इति पञ्चमी च शब्दार्थः । चकारात्प्रतिज्ञाद्यनुपरोधलिङ्गमपि गृहीतम् ।
शब्दावगतमपि वैलक्षण्यादियुक्तिविरोधादयुक्तमित्याशङ्क्याह —
पुनश्चेति ।
युक्तिविरोधस्याग्रे निरासादागमविरुद्धानुमानस्य कालातीतत्वेनाप्रामाण्याद्यथागममुभयथा कारणत्वमिति भावः ॥ २७ ॥