ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतःतस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितःतेन तत्प्रतिषेधे यत्नोऽतीव कृतः, नाण्वादिकारणवादप्रतिषेधेतेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याःतेषामप्युपोद्बलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादितिअतः प्रधानमल्लनिबर्हणन्यायेनातिदिशतिएतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याःतेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेतिव्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतःतस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितःतेन तत्प्रतिषेधे यत्नोऽतीव कृतः, नाण्वादिकारणवादप्रतिषेधेतेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याःतेषामप्युपोद्बलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादितिअतः प्रधानमल्लनिबर्हणन्यायेनातिदिशतिएतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याःतेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेतिव्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥

उक्तन्यायेन प्रधानस्याशब्दत्वेऽपि न ब्रह्मण्येव जगत्कारणे समन्वयः । ‘अणोरणीयान्', ‘अण्व्य इवेमा धानाः', ‘असदेवेदम्’ इत्यादिशब्दादणुस्वभावशून्यानां जगद्धेतुत्वसम्भवादित्याशङ्क्याह—

एतेनेति ।

अतिदेशेनाण्वादिवादं निरस्य जगद्धेतौ ब्रह्मणि समन्वयस्थापनादस्य श्रुत्यादिसङ्गतिः । फलं तु पूर्ववत् ।

अतिदेशाधिकरणस्य तात्पर्यं वक्तं वृत्तं कीर्तयति —

ईक्षतेरिति ।

तस्यैव विशेषतो निरासे हेतुमाह —

तस्येति ।

प्रधानवादस्यैव प्राधान्येन निरासे हेत्वन्तरमाह —

स चेति ।

न केवलमभ्यर्हितत्वात्तस्य प्राधान्यं, स्मृतिमूलत्वादपीत्याह —

देवलेति ।

उक्तहेतुफलमाह—

तेनेति ।

तर्हि तावतैव ब्रह्मकारणत्वसिद्धेरलमतिदेशेनेत्याशङ्क्याह—

तेऽपीति ।

अण्वादिवादानामशब्दत्वादेव निषेधे पुनरुत्थानाभावान्न निषेध्यतेत्याशङ्क्याह —

तेषामिति ।

‘अणोरणीयान्’ इत्याद्यब्रह्मपरं ब्रह्मपरं वेत्यण्वादिशब्दस्य परमाण्वादिविषयत्वाविषयत्वाभ्यां सन्देहे, परमाणुष्वणुशब्दस्य प्रसिद्धत्वात् , कुलालो मृदा घटं करोतीतिवत्पतत्रैर्द्यावापृथिवी देवः सञ्जनयन्निति तेषां हेतुत्वोक्तेः, ‘असद्वा इदम्', ‘असदेवेदम्’ इति शून्यवादात् ‘तन्नामरूपाभ्यामेव व्याक्रियत’ इति कर्मकर्तरि लकारेण स्वभाववादादनुपादानं ब्रह्मेति प्रतीतेः, ‘अण्व्य इवेमा धानाः’ इति च जगतो मृद्दृष्टान्तात् , ब्रह्मणः प्रकृतित्वे वटधानादृष्टान्तात् , अण्वादीनामपि तत्प्रकृतित्वयोगाद्गतिसामान्यासिद्धिरित्यर्थः ।

अथैवं पूर्वपक्षभानेऽपि किमिति साङ्ख्यमतनिरसनन्यायेन तन्निरसनं क्रियते किमिति न विपरीतमित्याशङ्क्य पूर्वपक्षप्राप्तिमितिशब्दसमापितामनूद्य सिद्धान्तमाह —

अत इति ।

उक्तन्यायस्य तेषु प्राप्तिमाह —

तेषामिति ।

अणोरणीयानित्यात्मनः सूक्ष्मतया प्रत्यक्षाद्यगोचरत्ववचनात् , पतत्रशब्दस्य परमाणुवाचकत्वासिद्धेः, ‘अणुः पन्था’ इति ज्ञानमार्गस्तुतेः, ‘असदेवेदम्’ इत्यादेः समाहितत्वात् , मृदादिदृष्टान्तानां च प्रतिज्ञानुरोधित्वात् , धानादृष्टान्तस्यापि तदनुरोधेन भाक्तत्वात् , अण्वादीनां प्रधानवदशब्दत्वात् , ब्रह्मकारणवादिशब्दविरोधित्वादुक्तान्यपि वाक्यानि ब्रह्मपराणीति ब्रह्मणि कारणे सिद्धः समन्वयो वेदान्तानामित्यार्थः ।

पुनरुक्तेस्तात्पर्यमाह —

व्याख्याता इति ॥ २८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृते शारीरकभाष्यन्यायनिर्णये प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥

॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥

॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥