ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः प्रथमः पादः
न्यायनिर्णयव्याख्या
 

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥

यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम्कुतः ? स्मृत्यनवकाशदोषप्रसङ्गात्स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन्तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यतेमन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्तिअस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् , ईदृशश्चाचारः, इत्थं वेदाध्ययनम् , इत्थं समावर्तनम् , इत्थं सहधर्मचारिणीसंयोग इतितथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधतिनैवं कपिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्तिमोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताःयदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येततस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याःकथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन्; तद्बलेन श्रुत्यर्थं प्रतिपित्सेरन्अस्मत्कृते व्याख्याने विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषुकपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यतेश्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं पश्येत्’ (श्वे. उ. ५ । २) इतितस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम्तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्तितस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः
तस्य समाधिः — ‘नान्यस्मृत्यनवकाशदोषप्रसङ्गात्इतियदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन्ता उदाहरिष्यामः — ‘यत्तत्सूक्ष्ममविज्ञेयम्इति परं ब्रह्म प्रकृत्य, ‘ ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेइति चोक्त्वा, तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’(म॰भा॰ १२-३३४-२९,३०,३१) इत्याहतथान्यत्रापि अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’(म॰भा॰ १२-३३९-३१) इत्याहअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः सर्गकाले करोति सर्वं संहारकाले तदत्ति भूयः’(ब्र॰पु॰ १-१-१७४) इति पुराणेभगवद्गीतासु अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७ । ६) इतिपरमात्मानमेव प्रकृत्यापस्तम्बः पठतितस्मात्कायाः प्रभवन्ति सर्वे मूलं शाश्वतिकः नित्यः’ (आ. ध. सू. १ । ८ । २३ । २) इतिएवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन प्रकाश्यतेस्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासःदर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्विप्रतिपत्तौ स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्अनपेक्ष्या इतराःतदुक्तं प्रमाणलक्षणेविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १ । ३ । ३) इति चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात्शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् , सिद्धेरपि सापेक्षत्वात्धर्मानुष्ठानापेक्षा हि सिद्धिः, धर्मश्चोदनालक्षणःततश्च पूर्वसिद्धायाश्चोदनाया अर्थो पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यतेसिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्तिपरतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन सन्मार्गे प्रज्ञा सङ्ग्रहणीयाया तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुतिसामान्यमात्रत्वात् , अन्यस्य कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् , अन्यार्थदर्शनस्य प्राप्तिरहितस्यासाधकत्वात्भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिःयद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति; मनुना सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनिसम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यतेकपिलो हि सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात्महाभारतेऽपि बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’(म॰भा॰ १२-३५०-१) इति विचार्य, ‘बहवः पुरुषा राजन्साङ्ख्ययोगविचारिणाम्इति परपक्षमुपन्यस्य तद्व्युदासेनबहूनां पुरुषाणां हि यथैका योनिरुच्यते’,‘ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’(म॰भा॰ १२-३५०-२६,२७) इत्युपक्रम्यममान्तरात्मा तव ये चान्ये देहसंस्थिताःसर्वेषां साक्षिभूतोऽसौ ग्राह्यः केनचित्क्वचित् ॥’,‘विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकःएकश्चरति भूतेषु स्वैरचारी यथासुखम्’(म॰भा॰ १२-३५१-४,५)इति सर्वात्मतैव निर्धारिताश्रुतिश्च सर्वात्मतायां भवतियस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधाअतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं , केवलं स्वतन्त्रप्रकृतिकल्पनयैवेतिवेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषयेपुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षःतस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो दोषः ॥ १ ॥

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥

यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम्कुतः ? स्मृत्यनवकाशदोषप्रसङ्गात्स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन्तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यतेमन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्तिअस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् , ईदृशश्चाचारः, इत्थं वेदाध्ययनम् , इत्थं समावर्तनम् , इत्थं सहधर्मचारिणीसंयोग इतितथा पुरुषार्थांश्च वर्णाश्रमधर्मान्नानाविधान्विदधतिनैवं कपिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्तिमोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताःयदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येततस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याःकथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन्; तद्बलेन श्रुत्यर्थं प्रतिपित्सेरन्अस्मत्कृते व्याख्याने विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषुकपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यतेश्रुतिश्च भवति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं पश्येत्’ (श्वे. उ. ५ । २) इतितस्मान्नैषां मतमयथार्थं शक्यं सम्भावयितुम्तर्कावष्टम्भेन चैतेऽर्थं प्रतिष्ठापयन्तितस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः
तस्य समाधिः — ‘नान्यस्मृत्यनवकाशदोषप्रसङ्गात्इतियदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन्ता उदाहरिष्यामः — ‘यत्तत्सूक्ष्ममविज्ञेयम्इति परं ब्रह्म प्रकृत्य, ‘ ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेइति चोक्त्वा, तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’(म॰भा॰ १२-३३४-२९,३०,३१) इत्याहतथान्यत्रापि अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’(म॰भा॰ १२-३३९-३१) इत्याहअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः सर्गकाले करोति सर्वं संहारकाले तदत्ति भूयः’(ब्र॰पु॰ १-१-१७४) इति पुराणेभगवद्गीतासु अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७ । ६) इतिपरमात्मानमेव प्रकृत्यापस्तम्बः पठतितस्मात्कायाः प्रभवन्ति सर्वे मूलं शाश्वतिकः नित्यः’ (आ. ध. सू. १ । ८ । २३ । २) इतिएवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन प्रकाश्यतेस्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासःदर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्विप्रतिपत्तौ स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्अनपेक्ष्या इतराःतदुक्तं प्रमाणलक्षणेविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १ । ३ । ३) इति चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात्शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् , सिद्धेरपि सापेक्षत्वात्धर्मानुष्ठानापेक्षा हि सिद्धिः, धर्मश्चोदनालक्षणःततश्च पूर्वसिद्धायाश्चोदनाया अर्थो पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यतेसिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्तिपरतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन सन्मार्गे प्रज्ञा सङ्ग्रहणीयाया तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुतिसामान्यमात्रत्वात् , अन्यस्य कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् , अन्यार्थदर्शनस्य प्राप्तिरहितस्यासाधकत्वात्भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिःयद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति; मनुना सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनिसम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यतेकपिलो हि सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात्महाभारतेऽपि बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’(म॰भा॰ १२-३५०-१) इति विचार्य, ‘बहवः पुरुषा राजन्साङ्ख्ययोगविचारिणाम्इति परपक्षमुपन्यस्य तद्व्युदासेनबहूनां पुरुषाणां हि यथैका योनिरुच्यते’,‘ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’(म॰भा॰ १२-३५०-२६,२७) इत्युपक्रम्यममान्तरात्मा तव ये चान्ये देहसंस्थिताःसर्वेषां साक्षिभूतोऽसौ ग्राह्यः केनचित्क्वचित् ॥’,‘विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकःएकश्चरति भूतेषु स्वैरचारी यथासुखम्’(म॰भा॰ १२-३५१-४,५)इति सर्वात्मतैव निर्धारिताश्रुतिश्च सर्वात्मतायां भवतियस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधाअतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं , केवलं स्वतन्त्रप्रकृतिकल्पनयैवेतिवेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषयेपुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षःतस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो दोषः ॥ १ ॥

अतिदेशाधिकरणे प्रधानवदशब्दत्वं परमाण्वादीनामपीत्युक्तम् । सम्प्रति प्रधानस्य वैदिकशब्दवत्त्वाभावेऽपि स्मृतिरूपशब्दवत्त्वमाशङ्क्य परिहरति -

स्मृतीति ।