ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः

कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे समानवर्तिनो विशेषानुपलब्धेःपृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनःआक्षिप्तं मये’त्यभिप्रायं विवृणोति

कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति

बाढमेवंलक्षणोऽध्यासः, चेह सम्भवति । कथम् ? यतः

सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनोऽविषयत्वं ब्रवीषि

ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते

तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात्

ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यतेअस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः । चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकः । तमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाःकिमुक्तलक्षणः ? वा ? इति

ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयः । तत्रअहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते

ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयःअहमि’ति प्रत्ययः । तस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मा । तस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात् । तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यतेतत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः

द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विषयानुभवमपेक्षेत ? अथ चैतन्यस्वभावत्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । हि चैतन्यस्वभावः सन् स्वयं परोक्षोऽन्यतोऽपरोक्ष इति युज्यते । किं समत्वान्नेतरेतरापेक्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनिच्छतोऽप्यात्मैव चिति प्रकाश आपद्यते, तदतिरिक्ततथाविधफलसद्भावे प्रमाणमस्ति । कथम् ? प्रमाणजन्यश्चेदनुभवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं गोत्ववदनुभवत्वमपरमीक्ष्येत । नीलानुभवः पीतानुभवः’, इति विषयविशेषपरामर्शशून्यः स्वगतो विशेषो लक्ष्यते

ननु विनष्टाविनष्टत्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा जन्यत्वे सति, तस्यां सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि सिध्येत् । एतेन अतिसादृश्यादनुभवभेदो विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । हि चित्प्रकाशस्य स्वगतो भेदो प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपिअहमि’त्युल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति भवेत् ?

ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समुत्कालितोपाधिविशेषं चैतन्यमात्रमस्मदर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैतन्यमहमित्युल्लिख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सिद्धिनिमित्तः, स्वरूपसिद्धिहेतुः स्वमाहात्म्येनैव तु स्वरूपसिद्धिः । ततश्च विषयोपरागानुभवात्मत्वशून्यः स्वरूपतः अहमिति सुषुप्तेऽप्यवभासेत ; दृशिरूपत्वाविशेषात् । भवत्येवेति चेत् , ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् स्मर्यते इति चेत् , ह्यस्तनोऽपि स्मर्येत

ननु अस्त्येव सुषुप्ते अहमनुभवःसुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशः । तदभावश्च करणव्यापारोपरमात् । यदि पुनः‘सुप्तः सुखम्इति तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, तदस्ति । व्यपदेशोऽपिसुखं सुप्ते किञ्चिन्मया चेतितम्इति हि दृश्यते । यत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, तत्र लिङ्गेन प्रयोजनम् । यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यतेजागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापः । तत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीति । तदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखः । तस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम्

तदुच्यतेयेयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः । सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, तथा समस्ति परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या प्राणः इति । तेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा

कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यतेयदि स्फटिकप्रतिस्फालिता नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः । हि रूपमात्रनिष्ठश्चाक्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्रयमनाकर्षद्रूपमात्रं प्रतिबिम्बितं क्वचिदुपलब्धपूर्वम् । ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येत । अथ प्रभैव लोहितोऽवभासते, स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेत । अथ प्रभया अपसारितं तदिति चेत् , तर्हि नीरूपः कथं चाक्षुषः स्यात् ? रूपिद्रव्यसंयोगात् ; वायोरपि तथात्वप्रसङ्गात् । प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात् । अभ्युपगम्य प्रभामिदमुक्तम् । यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, तथा जपाकुसुमादेःतदेवं स्फटिकमणावुपधानोपराग इव चिदात्मन्यप्यहङ्कारोपरागः । ततः सम्भिन्नोभयरूपत्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते ।

तत्र जडरूपत्वादुपरक्तस्य तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशतेतेन लक्षणत इदमंशः कथ्यते, व्यवहारतः । व्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, एवेदमात्मको विषयः । अत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन् । तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात् ।

तथा यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःप्रविष्टोऽपि प्रतीयते, तथा दर्पणतलस्थितोऽपि ; तत् वस्त्वन्तरत्वे युज्यते । अपि अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरुद्धपरिमाणत्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः, तथा सति बिम्बसन्निधिलब्धपरिणतिरादर्शः तदपायेऽपि तथैवावतिष्ठेत । खलु संवेष्टितः कटो निमित्तलब्धप्रसारणपरिणतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यतश्चिरकालसंवेष्टनाहितसंस्कारः तत्र पुनःसंवेष्टननिमित्तम् । तथा यावत्संस्कारक्षयं प्रसारणनिमित्तानुवृत्तौ पुनःसंवेष्टनोपजनः, एवं चिरकालसन्निहितबिम्बनिमित्ततदाकारपरिणतिरादर्शः तथैव तदपायेऽपि यावदायुरवतिष्ठेत, तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विकासपरिणतिहेतोः सावित्रस्य तेजसो दीर्घकालानुवृत्तस्यापि विगमे तत्समकालं पुनर्मुकुलीभावः, प्रथमतरमुकुलहेतुपार्थिवाप्यावयवव्यापारनिमित्तः ; तदुपरमे जीर्णस्य पुनर्मुकुलतानुपलब्धेः, नादर्शे पुनस्तथा पूर्वरूपपरिणामहेतुरस्ति । अत्राहभवतु वस्त्वन्तरं, तदेव तदिति तु क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्यरजतैकरूपावभासित्वदर्शनात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह बाधो दृश्यते । यः पुनः दर्पणापगमे तदपगमः, बाधः ; दर्पणेऽपि तत्प्रसङ्गात्

ननु तत्त्वमसिवाक्यात् बाधो दृश्यते, मैवम् ; तत्र’तत्त्वमि’ति बिम्बस्थानीयब्रह्मस्वरूपताप्रतिबिम्बस्थानीयस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘ रजतमस्ती’तिवत् । किं शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयतिनेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं वारिस्थं मध्यं नभसो गतम्इतियस्तु मन्यते पराक्प्रवणप्रवृत्तनयनरश्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्पणप्रतिस्फालितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, पराक्रम्यते । कथं पुनः परिच्छिन्नमेकमेकस्वभावं विच्छिन्नदेशद्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः । हि मायायामसम्भावनीयं नाम ; असम्भावनीयावभासचतुरा हि सा

ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छेदादिमिथ्यावभासः, तथा ब्रह्मैकतावगमेऽपि जीवस्य विच्छेदादिमिथ्यावभासो निवर्तितुमर्हति, उच्यतेदेवदत्तस्याचेतनांशस्यैव प्रतिबिम्बत्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामादिधर्मेणेव जाड्येनाप्यास्कन्दितत्वात् तत् प्रतिबिम्बं बिम्बैकरूपतामात्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः बिम्बचेष्टया विना प्रतिबिम्बं चेष्टतेइति । यस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रतिबिम्बस्यात्मनोऽभिन्नत्वं, तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पारमार्थिकत्वात् । जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां प्रत्यक्षश्चिद्रूपः नान्तःकरणजाड्येनास्कन्दितः । चाहङ्कर्तृत्वमात्मनो रूपं मन्यते, बिम्बकल्पब्रह्मैकरूपताम् ; अतो युक्तस्तद्रूपावगमे मिथ्यात्वापगमः

ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति

ननु तत्रापि यदि नामेदानीमसन्निहितः सर्पः, तथापि पूर्वनिर्वृत्ततदनुभवसंस्कारः समस्त्येव, बाढम् ; इहाप्यहङ्कर्तृतातत्संस्कारयोर्बीजाङ्कुरयोरिवानादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यते । तत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भेदयोग्यस्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटिकप्रतिबिम्बमुत्प्रेक्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, तत्सम्भिन्नत्वमसम्भिन्नत्वं वा तस्याम् । तेन असङ्गो हि सज्जते’ (बृ. उ. ३-९-२६) असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इत्यादिश्रुतिसमर्पितासङ्गता आत्मनो स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम् । तत्र हि तत्परामर्शादृते भेदरूपकार्यसमाख्याः स्वगता दृश्यन्ते । एतच्च सर्वमुदाहरणजातं श्रुतितन्न्यायानुभवसिद्धस्य तदसम्भावनापरिहाराय बुद्धिसाम्यार्थं , वस्तुन एव साक्षात् सिद्धये । तदेवं यद्यपि चैतन्यैकरसोऽनिदमात्मकत्वादविषयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्मत्प्रत्ययविषयतोच्यते ; प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारात्

ननु व्यवहारयोग्यत्वे अध्यासः, अध्यासपरिनिष्पन्नाहंप्रत्ययबलात् व्यवहारयोग्यत्वम् इति प्राप्तमितरेतराश्रयत्वम् , ; अनादित्वेन प्रत्युक्तत्वात् । तत्र एवंभूतस्य अहङ्कर्तुरिदमंशस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चिदवस्थाविशेषमादधाति ; स्वाश्रयविकारहेतुत्वात् क्रियायाः । प्राप्नोतिक्रियाहितकर्तृस्थविशेषवत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयते । तेन विषयविशेषसम्बद्धमेवान्तःकरणे चैतन्यस्यावच्छेदकम् । कर्मकारकमपि प्रधानक्रियासिद्धौ स्वव्यापाराविष्टं चैतन्यविवर्त्तत्वात् प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपामपरोक्षतामभिव्यनक्ति । ततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेषः विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलमिति क्रियैकविषयता फलस्य युज्यते । एवं चाहङ्कर्ता स्वांशचैतन्यबलेन व्यापाराविष्टतया प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यते । तत्र प्रमातुः स्वयञ्ज्योतिषो विषयसम्बन्धसञ्जातविशेषोऽनुभवोऽपरोक्षतया सर्वान् प्रत्यविशिष्टोऽपि कारकाणां सम्भूय प्रधानक्रियासाधनत्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्र । कर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य

ननु नीलादिविषयोऽपि चेदपरोक्षस्वभावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः एव माहायानिकपक्षः समर्थितः, मैवम्परस्परव्यावृत्तौ नीलपीताववभासेते, अपरोक्षता तु तथा, एकरूपावगमाद्विच्छेदावभासेऽपि, अतः तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृत्तस्वभावताऽप्यवभासेत, तथा । किं तैरपि नीलात्मकसंविदोऽन्य एव पराग्व्यावृत्तोऽपरोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते नीलसंवित् प्रत्यग्व्यावृत्तेदन्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्यग्राहकरूपमितरेतरव्यावृत्तं सिद्धम्

नैतत्द्वयोरपि स्वरूपमात्रनिष्ठयोः कुतो विषयविषयिभावः ? कथं पुनःइदमहं जानामी’ति तयोर्ग्राह्यग्राहकतावभासः ? नायं तदवभासः, किन्तुअहमि’तिइदमि’तिजानामी’ति परस्परव्यावृत्ता विकल्पा एते । कथं पुनः तेषु कटाक्षेणाप्यन्योन्यमनीक्षमाणेष्वयं सम्बन्धावगमः ? तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थं सङ्कलनात्मकं प्रत्ययान्तरमेतत् ; नेह सम्बन्धावगमः ? किं पुनः एवमनुभवानारूढामेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्यहमुल्लेख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीलादेरप्यपरोक्षता स्यात् , स्थायित्वमस्ति । यद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, किं विद्यते ? वेति ? स्वसंविदमगूहमानैरेवाभिधीयताम् ! अथ अत्यन्तसादृश्यात् भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आयातमान्ध्यमशेषस्य जगतः ! अपि तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका ! तद्रूपप्रतीतेः व्यामोहत्वात् प्रमाणविरुद्धता, नाप्यप्रामाणिकता ; निर्बीजभ्रान्त्ययोगादिति चेत् , इतरेतराश्रयत्वात् । सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमाणविरोधाभावात् , प्रमाणसद्भावाच्च, सिद्धे सादृश्ये तन्निमित्ता व्यामोहसिद्धिः

स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे तद्रूपप्रतीतेरव्यामोहत्वम् , अव्यामोहत्वे चास्याः सादृश्यकल्पनायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रतीतेरनपेक्षम् । तथा तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा , तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामाण्यमावहेत् , अप्रामाण्यपूर्विकैव सा । अथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्तादर्शनादन्तेऽपि सा किं नानुमीयते ? क्षयानुभवविरोधादिति चेत् , इहापि तद्रूपसत्त्वादनुभवविरोधः ; ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिरत्वेनाभिमतोऽहमुल्लेखः, किं काञ्चिदर्थक्रियां कुर्याद्वा ? वा ? यदि कुर्यात् असल्लक्षणप्राप्तेर्न परमार्थवस्तु ; अथ कुर्यात् , तर्हि स्थायी ; स्थायिनोऽर्थक्रियाऽयोगात् । कथमयोगः ? इत्थमयोगः तां कुर्वन् क्रमेण कुर्याद्यौगपद्येन वा ? तावत् क्रमेण ; पूर्वोत्तरकालयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्तरकालभाविनीमपि कुर्यात् ? नापि यौगपद्येन ; यावज्जीवकृत्यमेकस्मिन्नेव क्षणे कृतमित्युत्तरकाले तद्विरहादसल्लक्षणत्वप्राप्तेः । अतोऽर्थक्रियाकारित्वादेव स्थायी । तेन प्रतिक्षणं भिन्नेष्वहमुल्लेखेषु तद्बुद्धिः सादृश्यनिबन्धनेति, उच्यतेअथ केयमर्थक्रिया ? यदभावादसल्लक्षणत्वप्राप्तिः । स्वविषयज्ञानजननम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसंविदितरूपत्वेन स्वविषयज्ञानाजननादसल्लक्षणत्वम् । सन्तानान्तरेऽपि तज्जननम् ; अनैन्द्रियकत्वात् , अनुमानेऽपि अर्थजन्यत्वाभावात् । सार्वज्ञ्येऽपि साक्षात् स्वसंविदं जनयति ; संसारसंविदेकरूपत्वप्रसङ्गात् , अतद्रूपत्वे तद्विषयत्वायोगात्अथ क्षणान्तरोत्पादोऽर्थक्रिया ? चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः, सर्वज्ञज्ञानजननेनार्थवत्त्वम् ; चरमत्वानुपपत्तेः मुक्त्यभावप्रसङ्गात् । संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम् । किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वकारणनिष्पन्नस्य कार्यजननात् । अतः प्रतीतिः वक्तव्या । तत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत् । ननु स्वज्ञानार्थक्रियायाः स्वयंसिद्धत्वात् अनवस्था ? तर्ह्यर्थक्रियातः सत्तावगमः ; हि स्वरूपमेव स्वस्यार्थक्रियायत् पुनः क्रमेणार्थक्रिया युज्यते ; पूर्वोत्तरकालयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सहकारिसव्यपेक्षस्य जनकत्वात् विशेषाभावादित्ययुक्तम् । अथ कारणस्यान्यापेक्षा युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात् । अथाकारणं कारणोत्पत्तयेऽपेक्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापेक्षितुमर्हति । अकारणं चेत् नतराम् । अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सहकार्यपेक्षत्वं हेतूनाम् । तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केनाप्यतर्कणीयेन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम्

यस्तु मन्यतेसहकारिजनितविशेषो हेतुः कार्यं जनयति ; अन्यथाऽनुपकारिणोऽपेक्षायोगादिति ; वक्तव्यःविशेषस्य हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशेषमुत्पादयेयुः, ततश्च कार्यं स्यात् । अथ हेतुः ? सहकारिभिरजनितविशेषस्तमेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्था । अथ मतं सर्वं कार्यं सहकारिजनितात्मभेदहेतुजन्यम् , समग्रेषु हेतुषु तावत्येवाभवदङ्कुरादि ; तथा किञ्चित्सन्निहितसहकारिहेतुजन्यं, यथा अक्षेपकारीन्द्रियादिज्ञानम् ; तत्र आद्यो विशेषः सहकारिसन्निधानमात्रलभ्यः ; अक्षेपकारीन्द्रियादिज्ञानवदिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत । हि तत्र हेतोः सहकारिभ्य आत्मभेदः । नानुपकुर्वन्नपेक्ष्यते ; अतिप्रसङ्गात् । स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सिद्धेस्तन्नान्तरीयकत्वात् ? नित्योपि तर्ह्यनाधेयातिशयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; सामग्रीसाध्यत्वात् , तथा नित्योऽपि स्वरूपानुपयोगित्वेऽपि सहकारिसमवधानं कार्योपयोगादपेक्षेतअथ मतम्क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वयमन्यापेक्षानुपपत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्यान्यसन्निधावेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गः । को हेतुरन्यापेक्षायाः ? क्षणिकस्तु यो जनको भावः पुरस्तात् , पश्चादिति पूर्वोत्तरकालयोः कार्योत्पादः

इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम् । तथा हियः कश्चित् कस्यचित् क्वचिन्नियमः, दपेक्षाप्रभावितः ; अनपेक्षत्वे नियमानुपपत्तेः । एवं हि कार्यकारणभावसिद्धिः । कार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम् । तत्र यदि क्षणिकं कारणं सहकारिणमपेक्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हिहेतुपरम्पराप्रतिबन्धात् हेतुः स्वरूपे सहकारिणमपेक्षते, कार्ये ; स्वयञ्जननशक्तेः । नापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सहकारिसन्निधिनियमोऽनर्थकः स्यात् । काकतालीयमुच्यते ? तथा कार्यकारणव्यवहाराः सर्व एवोत्सीदेयुः । तस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरूपानुपयोगिन्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा सामग्रीसाध्यत्वात् , तत्र नियमात् ; तथा नित्येऽपीति विशेषं पश्यामःतदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायित्वेऽप्यर्थक्रियासम्भवात् नीलस्य स्वगतापरोक्षत्वमात्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राहकस्याहङ्कर्तुरात्मनः स्थायिनोऽभावे । चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितः । ननु नानुमेयादिष्वपरोक्षता दृश्यते ? उच्यतेनानुमेयादिष्वपरोक्षत्वम् ; स्वज्ञानोत्पत्तावव्यापृतत्वात् , लिङ्गादीनामेव कुतश्चित् सम्बन्धविशेषाद्विशिष्टैकार्थज्ञानहेतुत्वात् , प्रमेयस्य स्वज्ञानोत्पत्तिहेतुत्वे प्रमाणाभावात् । अलं प्रसङ्गागतप्रपञ्चेन । स्वावसर एवैतत् सुगतमतपरीक्षायां निपुणतरं प्रपञ्चयिष्यामः

तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते । पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति श्रुतिस्मृतिप्रवादेषु गीयते ।

किञ्च केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः -

अपरोक्षत्वाच्च ।

तत्साधनार्थमाह

प्रत्यगात्मप्रसिद्धेरिति

ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः । संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् । ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् । ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः । हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यते । आहमा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि भवति विरुद्धं, यथा यौवनस्थाविरहेतुः । तस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः

ननु क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह

चायमस्ति नियमः इति

अप्रत्यक्षेऽपि ह्याकाशे इति

परोक्षे इत्यर्थः ;

अथवाअक्षव्यापारमन्तरेणाप्यपरोक्ष

आकाशे ।

बालाः

अयथार्थदर्शिनः ।

तलम्

इन्द्रनीलतमालपत्रसदृशम् ,

मलिनतां

धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि

अध्यस्यन्ति ।

एवमविरुद्धः

इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः