‘कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे च समानवर्तिनो विशेषानुपलब्धेः ‘पृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनः ‘आक्षिप्तं मये’त्यभिप्रायं विवृणोति —
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति ॥
बाढमेवंलक्षणोऽध्यासः, स चेह न सम्भवति । कथम् ? यतः
सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि ॥
न ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते —
न तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात् ॥
ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यते — अस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः । स चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकः । तमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाः — किमुक्तलक्षणः ? न वा ? इति ॥
ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , न कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयः । तत्र ‘अहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते ॥
ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयः ‘अहमि’ति प्रत्ययः । तस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मा । तस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य न चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात् । तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यते — तत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा स एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र न तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति न विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं च प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं च चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः ॥
द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विषयानुभवमपेक्षेत ? अथ चैतन्यस्वभावत्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । न हि चैतन्यस्वभावः सन् स्वयं परोक्षोऽन्यतोऽपरोक्ष इति युज्यते । किं च समत्वान्नेतरेतरापेक्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनिच्छतोऽप्यात्मैव चिति प्रकाश आपद्यते, न तदतिरिक्ततथाविधफलसद्भावे प्रमाणमस्ति । कथम् ? प्रमाणजन्यश्चेदनुभवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं च गोत्ववदनुभवत्वमपरमीक्ष्येत । न च ‘नीलानुभवः पीतानुभवः’, इति विषयविशेषपरामर्शशून्यः स्वगतो विशेषो लक्ष्यते ॥
ननु विनष्टाविनष्टत्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा च जन्यत्वे सति, तस्यां च सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि न सिध्येत् । एतेन अतिसादृश्यादनुभवभेदो न विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । न हि चित्प्रकाशस्य स्वगतो भेदो न प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । न च यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं न प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । न हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे च समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपि ‘अहमि’त्युल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, स नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति न भवेत् ?
ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समुत्कालितोपाधिविशेषं चैतन्यमात्रमस्मदर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैतन्यमहमित्युल्लिख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सिद्धिनिमित्तः, न स्वरूपसिद्धिहेतुः स्वमाहात्म्येनैव तु स्वरूपसिद्धिः । ततश्च विषयोपरागानुभवात्मत्वशून्यः स्वरूपतः अहमिति सुषुप्तेऽप्यवभासेत ; दृशिरूपत्वाविशेषात् । भवत्येवेति चेत् , न ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् न स्मर्यते इति चेत् , ह्यस्तनोऽपि न स्मर्येत ॥
ननु अस्त्येव सुषुप्ते अहमनुभवः ‘सुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; न तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशः । तदभावश्च करणव्यापारोपरमात् । यदि पुनः‘सुप्तः सुखम्’ इति च तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, न च तदस्ति । व्यपदेशोऽपि ‘सुखं सुप्ते न किञ्चिन्मया चेतितम्’ इति हि दृश्यते । यत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, न तत्र लिङ्गेन प्रयोजनम् । यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यते— जागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापः । तत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीति । तदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखः । तस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम् ॥
तदुच्यते — येयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति च तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः । स च सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? न चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, न च तथा समस्ति ॥ स च परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति च विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या च प्राणः इति । तेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा ॥
कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यते — यदि स्फटिकप्रतिस्फालिता नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः । न हि रूपमात्रनिष्ठश्चाक्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्रयमनाकर्षद्रूपमात्रं प्रतिबिम्बितं क्वचिदुपलब्धपूर्वम् । ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येत । अथ प्रभैव लोहितोऽवभासते, न स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेत । अथ प्रभया अपसारितं तदिति चेत् , स तर्हि नीरूपः कथं चाक्षुषः स्यात् ? न च रूपिद्रव्यसंयोगात् ; वायोरपि तथात्वप्रसङ्गात् । न प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात् । अभ्युपगम्य प्रभामिदमुक्तम् । यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, न तथा जपाकुसुमादेः ॥ तदेवं स्फटिकमणावुपधानोपराग इव चिदात्मन्यप्यहङ्कारोपरागः । ततः सम्भिन्नोभयरूपत्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते ।
तत्र जडरूपत्वादुपरक्तस्य न तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशते ॥ तेन लक्षणत इदमंशः कथ्यते, न व्यवहारतः । व्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, स एवेदमात्मको विषयः । अत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन् । तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् न मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं न ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात् ।
तथा च यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःप्रविष्टोऽपि प्रतीयते, तथा दर्पणतलस्थितोऽपि ; न तत् वस्त्वन्तरत्वे युज्यते । अपि च अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरुद्धपरिमाणत्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः, तथा सति बिम्बसन्निधिलब्धपरिणतिरादर्शः तदपायेऽपि तथैवावतिष्ठेत । न खलु संवेष्टितः कटो निमित्तलब्धप्रसारणपरिणतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यतश्चिरकालसंवेष्टनाहितसंस्कारः तत्र पुनःसंवेष्टननिमित्तम् । तथा च यावत्संस्कारक्षयं प्रसारणनिमित्तानुवृत्तौ पुनःसंवेष्टनोपजनः, एवं चिरकालसन्निहितबिम्बनिमित्ततदाकारपरिणतिरादर्शः तथैव तदपायेऽपि यावदायुरवतिष्ठेत, न च तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विकासपरिणतिहेतोः सावित्रस्य तेजसो दीर्घकालानुवृत्तस्यापि विगमे तत्समकालं पुनर्मुकुलीभावः, स प्रथमतरमुकुलहेतुपार्थिवाप्यावयवव्यापारनिमित्तः ; तदुपरमे जीर्णस्य पुनर्मुकुलतानुपलब्धेः, नादर्शे पुनस्तथा पूर्वरूपपरिणामहेतुरस्ति । अत्राह — भवतु न वस्त्वन्तरं, तदेव तदिति तु न क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्यरजतैकरूपावभासित्वदर्शनात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह स बाधो दृश्यते । यः पुनः दर्पणापगमे तदपगमः, न स बाधः ; दर्पणेऽपि तत्प्रसङ्गात् ॥
ननु तत्त्वमसिवाक्यात् बाधो दृश्यते, मैवम् ; तत्र’तत्त्वमि’ति बिम्बस्थानीयब्रह्मस्वरूपताप्रतिबिम्बस्थानीयस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘न रजतमस्ती’तिवत् । किं च शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयति ‘नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्’ इति ॥ यस्तु मन्यते न पराक्प्रवणप्रवृत्तनयनरश्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्पणप्रतिस्फालितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, न पराक्रम्यते । कथं पुनः परिच्छिन्नमेकमेकस्वभावं विच्छिन्नदेशद्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? न वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः । न हि मायायामसम्भावनीयं नाम ; असम्भावनीयावभासचतुरा हि सा ॥
ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छेदादिमिथ्यावभासः, तथा ब्रह्मैकतावगमेऽपि जीवस्य विच्छेदादिमिथ्यावभासो न निवर्तितुमर्हति, उच्यते — देवदत्तस्याचेतनांशस्यैव प्रतिबिम्बत्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामादिधर्मेणेव जाड्येनाप्यास्कन्दितत्वात् न तत् प्रतिबिम्बं बिम्बैकरूपतामात्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः ‘न बिम्बचेष्टया विना प्रतिबिम्बं चेष्टते’ इति । यस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रतिबिम्बस्यात्मनोऽभिन्नत्वं, न स तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पारमार्थिकत्वात् । जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां न प्रत्यक्षश्चिद्रूपः नान्तःकरणजाड्येनास्कन्दितः । स चाहङ्कर्तृत्वमात्मनो रूपं मन्यते, न बिम्बकल्पब्रह्मैकरूपताम् ; अतो युक्तस्तद्रूपावगमे मिथ्यात्वापगमः ॥
ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, न तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति ॥
ननु तत्रापि यदि नामेदानीमसन्निहितः सर्पः, तथापि पूर्वनिर्वृत्ततदनुभवसंस्कारः समस्त्येव, बाढम् ; इहाप्यहङ्कर्तृतातत्संस्कारयोर्बीजाङ्कुरयोरिवानादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यते । तत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भेदयोग्यस्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटिकप्रतिबिम्बमुत्प्रेक्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, न तत्सम्भिन्नत्वमसम्भिन्नत्वं वा तस्याम् । तेन ‘असङ्गो न हि सज्जते’ (बृ. उ. ३-९-२६) ‘असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इत्यादिश्रुतिसमर्पितासङ्गता आत्मनो न स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम् । तत्र हि तत्परामर्शादृते न भेदरूपकार्यसमाख्याः स्वगता दृश्यन्ते । एतच्च सर्वमुदाहरणजातं श्रुतितन्न्यायानुभवसिद्धस्य तदसम्भावनापरिहाराय बुद्धिसाम्यार्थं च, न वस्तुन एव साक्षात् सिद्धये । तदेवं यद्यपि चैतन्यैकरसोऽनिदमात्मकत्वादविषयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्मत्प्रत्ययविषयतोच्यते ; प्रमेयस्य च व्यवहारयोग्यत्वाव्यभिचारात् ॥
ननु व्यवहारयोग्यत्वे अध्यासः, अध्यासपरिनिष्पन्नाहंप्रत्ययबलात् व्यवहारयोग्यत्वम् इति प्राप्तमितरेतराश्रयत्वम् , न ; अनादित्वेन प्रत्युक्तत्वात् । तत्र एवंभूतस्य अहङ्कर्तुरिदमंशस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चिदवस्थाविशेषमादधाति ; स्वाश्रयविकारहेतुत्वात् क्रियायाः । स च प्राप्नोतिक्रियाहितकर्तृस्थविशेषवत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयते । तेन विषयविशेषसम्बद्धमेवान्तःकरणे चैतन्यस्यावच्छेदकम् । कर्मकारकमपि प्रधानक्रियासिद्धौ स्वव्यापाराविष्टं चैतन्यविवर्त्तत्वात् प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपामपरोक्षतामभिव्यनक्ति । ततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेषः विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलमिति क्रियैकविषयता फलस्य युज्यते । एवं चाहङ्कर्ता स्वांशचैतन्यबलेन व्यापाराविष्टतया च प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यते । तत्र च प्रमातुः स्वयञ्ज्योतिषो विषयसम्बन्धसञ्जातविशेषोऽनुभवोऽपरोक्षतया सर्वान् प्रत्यविशिष्टोऽपि कारकाणां सम्भूय प्रधानक्रियासाधनत्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्र । कर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य ॥
ननु नीलादिविषयोऽपि चेदपरोक्षस्वभावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः स एव माहायानिकपक्षः समर्थितः, मैवम् — परस्परव्यावृत्तौ नीलपीताववभासेते, अपरोक्षता तु न तथा, एकरूपावगमाद्विच्छेदावभासेऽपि, अतः न तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृत्तस्वभावताऽप्यवभासेत, न च तथा । किं च तैरपि नीलात्मकसंविदोऽन्य एव पराग्व्यावृत्तोऽपरोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते च नीलसंवित् प्रत्यग्व्यावृत्तेदन्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्यग्राहकरूपमितरेतरव्यावृत्तं सिद्धम् ॥
नैतत् — द्वयोरपि स्वरूपमात्रनिष्ठयोः कुतो विषयविषयिभावः ? कथं पुनः ‘इदमहं जानामी’ति तयोर्ग्राह्यग्राहकतावभासः ? नायं तदवभासः, किन्तु ‘अहमि’ति ‘इदमि’ति ‘जानामी’ति च परस्परव्यावृत्ता विकल्पा एते । कथं पुनः तेषु कटाक्षेणाप्यन्योन्यमनीक्षमाणेष्वयं सम्बन्धावगमः ? तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थं सङ्कलनात्मकं प्रत्ययान्तरमेतत् ; नेह सम्बन्धावगमः ? किं पुनः एवमनुभवानारूढामेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्यहमुल्लेख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीलादेरप्यपरोक्षता स्यात् , न च स्थायित्वमस्ति । यद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, स किं विद्यते ? न वेति ? स्वसंविदमगूहमानैरेवाभिधीयताम् ! अथ अत्यन्तसादृश्यात् न भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आयातमान्ध्यमशेषस्य जगतः ! अपि च तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका च ! तद्रूपप्रतीतेः व्यामोहत्वात् न प्रमाणविरुद्धता, नाप्यप्रामाणिकता ; निर्बीजभ्रान्त्ययोगादिति चेत् , न इतरेतराश्रयत्वात् । सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमाणविरोधाभावात् , प्रमाणसद्भावाच्च, सिद्धे च सादृश्ये तन्निमित्ता व्यामोहसिद्धिः ॥
स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे च तद्रूपप्रतीतेरव्यामोहत्वम् , अव्यामोहत्वे चास्याः सादृश्यकल्पनायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रतीतेरनपेक्षम् । तथा च तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा च, न तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामाण्यमावहेत् , अप्रामाण्यपूर्विकैव सा । अथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्तादर्शनादन्तेऽपि सा किं नानुमीयते ? क्षयानुभवविरोधादिति चेत् , इहापि तद्रूपसत्त्वादनुभवविरोधः ; न ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिरत्वेनाभिमतोऽहमुल्लेखः, स किं काञ्चिदर्थक्रियां कुर्याद्वा ? न वा ? यदि न कुर्यात् असल्लक्षणप्राप्तेर्न परमार्थवस्तु ; अथ कुर्यात् , न तर्हि स्थायी ; स्थायिनोऽर्थक्रियाऽयोगात् । कथमयोगः ? इत्थमयोगः — स तां कुर्वन् क्रमेण कुर्याद्यौगपद्येन वा ? न तावत् क्रमेण ; पूर्वोत्तरकालयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्तरकालभाविनीमपि न कुर्यात् ? नापि यौगपद्येन ; यावज्जीवकृत्यमेकस्मिन्नेव क्षणे कृतमित्युत्तरकाले तद्विरहादसल्लक्षणत्वप्राप्तेः । अतोऽर्थक्रियाकारित्वादेव न स्थायी । तेन प्रतिक्षणं भिन्नेष्वहमुल्लेखेषु तद्बुद्धिः सादृश्यनिबन्धनेति, उच्यते — अथ केयमर्थक्रिया ? यदभावादसल्लक्षणत्वप्राप्तिः । स्वविषयज्ञानजननम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसंविदितरूपत्वेन स्वविषयज्ञानाजननादसल्लक्षणत्वम् । न सन्तानान्तरेऽपि तज्जननम् ; अनैन्द्रियकत्वात् , अनुमानेऽपि अर्थजन्यत्वाभावात् । सार्वज्ञ्येऽपि न साक्षात् स्वसंविदं जनयति ; संसारसंविदेकरूपत्वप्रसङ्गात् , अतद्रूपत्वे तद्विषयत्वायोगात् ॥ अथ क्षणान्तरोत्पादोऽर्थक्रिया ? चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः, न च सर्वज्ञज्ञानजननेनार्थवत्त्वम् ; चरमत्वानुपपत्तेः मुक्त्यभावप्रसङ्गात् । न च संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम् । किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वकारणनिष्पन्नस्य कार्यजननात् । अतः प्रतीतिः वक्तव्या । तत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् न क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत् । ननु स्वज्ञानार्थक्रियायाः स्वयंसिद्धत्वात् न अनवस्था ? न तर्ह्यर्थक्रियातः सत्तावगमः ; न हि स्वरूपमेव स्वस्यार्थक्रिया ॥ यत् पुनः क्रमेणार्थक्रिया न युज्यते ; पूर्वोत्तरकालयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सहकारिसव्यपेक्षस्य जनकत्वात् विशेषाभावादित्ययुक्तम् । अथ कारणस्यान्यापेक्षा न युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात् । अथाकारणं कारणोत्पत्तयेऽपेक्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापेक्षितुमर्हति । अकारणं चेत् नतराम् । अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सहकार्यपेक्षत्वं हेतूनाम् । तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केनाप्यतर्कणीयेन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम् ॥
यस्तु मन्यते — सहकारिजनितविशेषो हेतुः कार्यं जनयति ; अन्यथाऽनुपकारिणोऽपेक्षायोगादिति ; स वक्तव्यः — विशेषस्य स हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशेषमुत्पादयेयुः, ततश्च कार्यं स्यात् । अथ हेतुः ? सहकारिभिरजनितविशेषस्तमेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्था । अथ मतं — न सर्वं कार्यं सहकारिजनितात्मभेदहेतुजन्यम् , समग्रेषु हेतुषु तावत्येवाभवदङ्कुरादि ; तथा किञ्चित्सन्निहितसहकारिहेतुजन्यं, यथा अक्षेपकारीन्द्रियादिज्ञानम् ; तत्र आद्यो विशेषः सहकारिसन्निधानमात्रलभ्यः ; अक्षेपकारीन्द्रियादिज्ञानवदिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत । न हि तत्र हेतोः सहकारिभ्य आत्मभेदः । नानुपकुर्वन्नपेक्ष्यते ; अतिप्रसङ्गात् । स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सिद्धेस्तन्नान्तरीयकत्वात् ? नित्योपि तर्ह्यनाधेयातिशयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; सामग्रीसाध्यत्वात् , तथा नित्योऽपि स्वरूपानुपयोगित्वेऽपि सहकारिसमवधानं कार्योपयोगादपेक्षेत ॥ अथ मतम् — क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वयमन्यापेक्षानुपपत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्यान्यसन्निधावेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गः । को हेतुरन्यापेक्षायाः ? क्षणिकस्तु यो जनको भावः स न पुरस्तात् , न पश्चादिति न पूर्वोत्तरकालयोः कार्योत्पादः ॥
इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम् । तथा हि — यः कश्चित् कस्यचित् क्वचिन्नियमः, स तदपेक्षाप्रभावितः ; अनपेक्षत्वे नियमानुपपत्तेः । एवं हि कार्यकारणभावसिद्धिः । कार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम् । तत्र यदि न क्षणिकं कारणं सहकारिणमपेक्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हि — हेतुपरम्पराप्रतिबन्धात् न हेतुः स्वरूपे सहकारिणमपेक्षते, न कार्ये ; स्वयञ्जननशक्तेः । नापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सहकारिसन्निधिनियमोऽनर्थकः स्यात् । काकतालीयमुच्यते ? तथा च कार्यकारणव्यवहाराः सर्व एवोत्सीदेयुः । तस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरूपानुपयोगिन्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा सामग्रीसाध्यत्वात् , तत्र नियमात् ; तथा नित्येऽपीति न विशेषं पश्यामः ॥ तदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायित्वेऽप्यर्थक्रियासम्भवात् न नीलस्य स्वगतापरोक्षत्वमात्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राहकस्याहङ्कर्तुरात्मनः स्थायिनोऽभावे । स चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितः । ननु नानुमेयादिष्वपरोक्षता दृश्यते ? उच्यते — नानुमेयादिष्वपरोक्षत्वम् ; स्वज्ञानोत्पत्तावव्यापृतत्वात् , लिङ्गादीनामेव कुतश्चित् सम्बन्धविशेषाद्विशिष्टैकार्थज्ञानहेतुत्वात् , प्रमेयस्य च स्वज्ञानोत्पत्तिहेतुत्वे प्रमाणाभावात् । अलं प्रसङ्गागतप्रपञ्चेन । स्वावसर एवैतत् सुगतमतपरीक्षायां निपुणतरं प्रपञ्चयिष्यामः ॥
तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते । स पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन च गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति च श्रुतिस्मृतिप्रवादेषु गीयते ।
किञ्च न केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः -
अपरोक्षत्वाच्च ।
तत्साधनार्थमाह —
प्रत्यगात्मप्रसिद्धेरिति ॥
न ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः । न च संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् । न च ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् । न ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः । न हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यते । आह — मा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि न भवति विरुद्धं, यथा यौवनस्थाविरहेतुः । तस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः ॥
ननु न क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह —
न चायमस्ति नियमः इति ॥
अप्रत्यक्षेऽपि ह्याकाशे इति
परोक्षे इत्यर्थः ;
अथवा — अक्षव्यापारमन्तरेणाप्यपरोक्ष
आकाशे ।
बालाः
अयथार्थदर्शिनः ।
तलम्
इन्द्रनीलतमालपत्रसदृशम् ,
मलिनतां
च धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि
अध्यस्यन्ति ।
एवमविरुद्धः
इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः ॥