ननु ब्रह्मविद्यामनर्थहेतुनिबर्हणीं प्रतिजानता अविद्या अनर्थहेतुः सूचिता, ततः सैव कर्तृत्वाद्यनर्थबीजमुपदर्शनीया, किमिदमध्यासः प्रपञ्च्यते ? इत्याशङ्क्य आह —
तमेतमेवंलक्षणमध्यासं पण्डिताः
प्रमाणकुशलाः
‘अविद्ये’ति मन्यन्ते । तद्विवेकेन च वस्तुस्वरूपावधारणं विद्यामाहुः ॥
अध्यस्तातद्रूपसर्पविलयनं कुर्वत् वस्तुस्वरूपं रज्जुरेवेत्यवधारयत् विज्ञानं विद्येति प्रसिद्धमेव लोके ब्रह्मविदो वदन्ति । यद्येवं अध्यास इति प्रक्रम्य पुनस्तस्याविद्याभिधानव्याख्याने यत्नगौरवात् वरमविद्येत्येवोपक्रमः कृतः ? नैतत् सारम् ; अविद्येत्येवोच्यमान आच्छादकत्वं नाम यत् तस्यास्तत्त्वं, तदेवाभिहितं स्यात् , न अतद्रूपावभासितया अनर्थहेतुत्वम् । अतोऽतद्रूपावभासित्वमध्यासशब्देन प्रकृतोपयोगितया उपक्षिप्य पुनस्तयाविद्याशब्दतया विद्यामात्रापनोदनार्हत्वं दर्शनीयम् ।
तदेतदाह —
यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न सम्बध्यते
इत्यवास्तवमनर्थं दर्शयति । वास्तवत्वे हि ‘ज्ञानमात्रात् तद्विगमः’ इति प्रतिज्ञा हीयेत ॥
एवं तावत् ‘युष्मदस्मदि’त्यादिना ‘मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः’ इत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरितरेतरविषयमविद्याख्यमध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भावनिश्चयमुपपत्तित उपपादयितुमिच्छन्नाह —
तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्चप्रवृत्ताः, सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणीति ॥
मोक्षपरत्वं च शास्त्रस्य विधिप्रतिषेधविरहिततया उपादानपरित्यागशून्यत्वात् स्वरूपमात्रनिष्ठत्वमङ्गीकृत्य पृथक् क्रियते ।
कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति ॥
बाढमुक्तलक्षणा अविद्या प्रत्यग्दृश्यपि सम्भवेत् , न एतावता तत्सम्भवः सिध्यति । तेन निदर्शनीयः सः । प्रमातारमाश्रयन्ति प्रमाणानि, तेन प्रमाता प्रमाणानामाश्रयः, नाविद्यावान् ; अनुपयोगादित्यभिप्रायः ।
अथवा —
कथमविद्यावद्विषयाणि प्रत्यक्षादीनि शास्त्राणि च प्रमाणानीति
सम्बन्धः । अविद्यावद्विषयत्वे सति आश्रयदोषानुगमादप्रमाणान्येव स्युरित्याक्षेपः ॥
उच्यते — देहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेरिति
भाष्यकारस्य वस्तुसङ्ग्रहवाक्यम् ॥
अस्यैव प्रपञ्चः —
‘नहीन्द्रियाण्यनुपादाये’त्यादिः ।
न हि देहेन्द्रियादिष्वहं ममाभिमानहीनस्य सुषुप्तस्य प्रमातृत्वं दृश्यते । यतो देहे अहमभिमानः इन्द्रियादिषु ममाभिमानः । आदिशब्देन बाह्वाद्यवयवग्रहणम् । देहशब्देन सशिरस्को मनुष्यत्वादिजातिसम्भिन्नोऽवयव्यभिमतः, न शरीरमात्रम् ; देहोऽहमिति प्रतीत्यभावात् । सर्वो हि ‘मनुष्योऽहम्’ ‘देवोऽहमि’ति जातिविशेषैकाधिकरणचैतन्य एव प्रवर्तत इति स्वसाक्षिकमेतत् । न स्वत्वेन सम्बन्धिना मनुष्यावयविना तदनुस्यूतेन वा चक्षुरादिना प्रमात्रादिव्यवहारः सिध्यति ; भृत्यादिमनुष्यावयविनापि प्रसङ्गात् ॥
अपर आह — आत्मेच्छानुविधायित्वं कार्यकरणसङ्घातस्यात्मना सम्बन्धः, तस्यापि तस्य यथेष्टविनियोजकत्वं तेन सम्बन्धः, तत आत्मनः प्रमात्रादिकः सर्वः क्रियाकारकफलव्यवहारः । तथा च उत्तिष्ठामीति इच्छयोत्तिष्ठत्युपविशति च । न च भृत्यादिषु तदस्ति । तेन तत्र प्रमात्रादिव्यवहाराभावो न मिथ्यामुख्याभिमानाभावादिति । नैतत् संविदि बहुमानवतो युक्तम् । तथाहि — ‘मनुष्योऽहमि’ति स्वसाक्षिका संवित् , ‘न मे मनुष्यः’ इति गौणीति चेत् , भवानेवात्र प्रमाणम् । अपि च इच्छापि परिणामविशेषः, स कथमपरिणामिन आत्मनः स्यात् परिणाम्यन्तःकरणसम्वलिताहङ्कर्तृत्वमन्तरेण । तथा चानुभवः ‘अहमुत्तिष्ठामी’ति ; इच्छयोत्तिष्ठत्युपविशति च । तस्मात् यत्किञ्चिदेतत् । अतः स्वयमसङ्गस्याविकारिणोऽविद्याध्यासमन्तरेण न प्रमातृत्वमुपपद्यते । तेन यद्यपि प्रमातृत्वशक्तिसन्मात्रं प्रमाणप्रवृत्तौ निमित्तम् , तदेव तु अविद्याध्यासविलसितमित्यविद्यावद्विषयता प्रमाणानामुच्यते । तथा निरपेक्षाणां स्वसामर्थ्येनार्थसिद्धिं विदधतां बाधानुपलब्धेः प्रामाण्यम् अविद्यावद्विषयत्वं च विधिमुखोपदर्शितं ‘न ने’ति शक्यमपह्नोतुम् । दोषस्तु आगन्तुक एव मिथ्यात्वे हेतुः, न नैसर्गिकः ; तथोपलब्धेः । न च सर्वसाधारणे नैसर्गिके दोषबुद्धिः । तथाहि — क्षुत्पिपासोपजनिते सन्तापे शश्वदनुवर्तमाने जाठराग्निकृतविकारे अन्नपाननिष्यन्दे वा न रोगबुद्धिर्जनस्य, मुहूर्तमात्रपरिवर्तिनि मन्दे ज्वरे प्रतिश्याये वा अल्पकफप्रसूतावपि रोगबुद्धिः ; अनैसर्गिकत्वात् । अनैसर्गिकं च दोषमभिप्रेत्योक्तं ‘यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्यः’ इति ॥
इतश्चैतदेवं —
पश्वादिभिश्चाविशेषात् ।
तथा च पश्वादयः प्रमातृत्वादिव्यवहारकाले प्रवृत्तिनिवृत्त्यौदासीन्यं भजमानाः कार्यकारणसङ्घात एवाहंमानं कुर्वन्तीति प्रसिद्धं लोके । तदेकरूपयोगक्षेमा हि मनुष्या जन्मत एव पश्वादिभ्योऽधिकतरविवेकमतयः शास्त्राधेयसाम्परायिकमतिसामर्थ्या अपि ; अतः तदेकरूपकार्यदर्शनात् कार्यकारणसङ्घातेऽप्यात्माभिमानः समानो युक्तः । ननु पश्वादीनामपि कार्यकारणसङ्घाते अहङ्कारानुबन्ध इति कुतोऽवसीयते ? येन सिद्धवदभिधीयते, उच्यते — प्रौढमतिभ्य एव प्रत्यक्षादिवृत्तकुशलैरात्मा व्युत्पाद्यते ; अन्यथा तदनर्थकत्वप्रसङ्गात् । एवमेव प्रमाणविचारविरहं सर्वः सम्प्रतिपद्येत ॥
ननु गोपालाङ्गनादयः प्रमाणविरहमेव वर्तमानदेहपातेऽपि स्थायिनं भोक्तारं मन्यमानाः तदर्थमाचरन्ति न तदभिज्ञव्यवहारमात्रप्रमाणकत्वात् । तथा च ते पृष्टाः कः परलोकसम्बन्धीति ? ‘न विद्मो विशेषतः, प्रसिद्धो लोके’ इति प्रतिब्रुवन्ति । तस्मात् युक्तमुक्तं, पश्वादीनां च प्रसिद्धोऽविवेकपूर्वकः प्रत्यक्षादिव्यवहारः, तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समानः इति ।
एवं तावत् प्रत्यक्षादीनि प्रमाणानि चक्षुरादिसाधनानि । तानि च नाधिष्ठानशून्यानि व्याप्रियन्ते । अधिष्ठानं च देहः । न तेनानध्यस्तात्मभावेनासङ्गस्याविकारिणः चैतन्यैकरसस्यात्मनः प्रमातृत्वमुपपद्यते, इत्यनुभवारूढमविद्यावद्विषयत्वं प्रत्यक्षादीनामुपदिश्य, पश्वादिव्यवहारसाम्येन कार्यतोऽप्यापाद्य, शास्त्रं पुनः प्रतिपन्नात्मविषयमेव, तेन न तत्राध्यासपूर्विका प्रवृत्तिः इति विशेषमाशङ्क्य, तस्याप्यविद्यावद्विषयत्वप्रदर्शनायाह —
शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते इति ॥
ननु फलनैयमिकनैमित्तिकप्रायश्चित्तचोदना वर्तमानशरीरपातादूर्ध्वकालस्थायिनं भोक्तारमन्तरेणापि प्रमाणतामश्नुवत एव । यथा चैतदेवं, तथा — ‘एक आत्मनः शरीरे भावात्’ (ब्र. सू. ३-३-५३) इत्यधिकरणारम्भे दर्शयिष्यामः, सत्यमेवम् ; तथापि सकलशास्त्रपर्यालोचनापरिनिष्पन्नं प्रामाणिकमर्थमङ्गीकृत्याह भाष्यकारः । तथा च विधिवृत्तमीमांसाभाष्यकारोऽप्युत्सूत्रमेवात्मसिद्धौ पराक्रान्तवान् । तत् कस्य हेतोः ? ‘धर्मजिज्ञासे’ति कार्यार्थविचारं प्रतिज्ञाय तदवगमस्य प्रामाण्ये अनपेक्षत्वं कारणमनुसरता सूत्रकारेण विशेषाभावात् स्वरूपनिष्ठानामपि वाक्यानां प्रामाण्यमनुसृतं मन्यते, तथा ‘चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्’ इति वदन् चोदनाशेषत्वेनापि स्वरूपावगमेऽनपेक्षत्वमविशिष्टमवगच्छतीत्यवगम्यते । स च स्वरूपावगमः कस्मिन् कथं वेति धर्ममात्रविचारं प्रतिज्ञाय, तत्रैव प्रयतमानेन भगवता जैमिनिना न मीमांसितम् ; उपयोगाभावात् , भगवांस्तु पुनर्बादरायणः पृथक् विचारं प्रतिज्ञाय व्यचीचरत् समन्वयलक्षणेन । तत्र च देहान्तरोपभोग्यः स्वर्गः स्थास्यति । तच्च सर्वं कार्यकरणसङ्घातादन्येन भोक्त्रा विना न सिध्यति । तत्सिद्धिश्च न आगममात्रायत्ता ; प्रमाणान्तरगोचरस्य तदभावे तद्विरोधे वा शिलाप्लवनवाक्यवदप्रामाण्यप्रसङ्गात् । अतस्तत्सिद्धौ पराक्रान्तवान् । तेन सत्यं विनापि तेन सिध्येत् प्रामाण्यम् , अस्ति तु तत् । तस्मिन् विद्यमाने न तेन विना प्रमाण्यं सिध्यति फलादिचोदनानाम् इति मत्वा आह —
शास्त्रीये तु व्यवहारे यद्यपि विद्यमाने बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते इति ॥
तथापि न वेदान्तवेद्यमिति ॥
किं तदिति ? अत आह —
असंसार्यात्मतत्वं,
न तत्
अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च ।
अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयति । अशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो न किञ्चिदुपादेयं हेयं वा पश्यति ।
अपेतब्रह्मक्षत्रादिभेदम्
इति प्रपञ्चशून्यमेकरसं दर्शयति ।
प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति ॥
‘तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्तते । तस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य च अविद्यावद्विषयत्वम् ॥
तदेव दर्शयति —
तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्ते । वर्णवयोऽध्यासः
‘अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिः । आश्रमाध्यासः — ‘न ह वै स्नात्वा भिक्षेते’ति । अवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् स एतामिष्टिं निर्वपेदि’ति । आदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः ।
एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपः’ इत्यादिना ‘सर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति’ इत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम् —
अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम्
इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम् ।
अतस्मिन्
अयुष्मदर्थे अनिदञ्चिति
तद्बुद्धिः
युष्मदर्थावभासः इत्यर्थः ।
तदाह —
तद्यथा पुत्रभार्यादिष्वित्यादि ॥
ननु प्रणव एव विस्वरः ; न हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; स एव निदर्श्यते । कथम् ? तद्यथा बालके प्रातिवेश्यमात्रसम्बन्धिना केनचित् वस्त्रालङ्कारादिना पूजिते निरुपचरितमात्मानमेव पूजितं मन्यते पिता । पूजयितापि पितरमेवापूपुजमिति मन्यते । यतो न बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजानमुपहन्तुकामोऽनन्तरो विजिगीषुः तद्राष्ट्रे ग्राममात्रमप्युपहत्य तमेवोपघ्नन्तमात्मानं मन्यते, सोऽप्युपहतोऽस्मीति सन्तप्यते । तदेवं प्रसिद्धव्यतिरेकस्यात्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृशस्थूलाद्यभिमानस्य मुख्यत्वमिति कथयितुमाह —
अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति ॥
बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्मदर्थस्याध्यासः ॥ अस्मदर्थश्चाहंप्रत्ययिसम्भिन्न एवानिदञ्चिदंशो विषयः, न पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्यासान्तरानास्कन्दितः ।
तथा देहधर्मान् कृशत्वादीनिति ॥
धर्मिणोऽपि ; धर्मशब्दस्तु मनुष्यत्वादिधर्मसमवायिन एवाध्यासः, न ‘देहोऽहमि’ति कथयितुम् । तन्निमित्तश्च शास्त्रेणेतश्चेतश्च नियमः क्रियते ।
तथेन्द्रियधर्मान् मूकत्वादीनिति
धर्ममात्रम् ।
तथा अन्तःकरणधर्मान् कामादीनिति
धर्मग्रहणम् । अन्तःकरणमित्यहंप्रत्ययिनो विज्ञानशक्तिभागोऽभिधीयते । तस्य धर्माः कामादयः ।
एवमहंप्रत्ययिनमिति
धर्मिग्रहणम् । प्रत्ययाः कामादयोऽस्येति प्रत्ययी, अहं चासौ प्रत्ययी चेत्यहंप्रत्ययी ॥
तं
अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्येति ॥
स्वशब्देन अहङ्कारग्रन्थिः संसारनृत्यशालामूलस्तम्भोऽभिधीयते । तस्य प्रचारः कामस्सङ्कल्पकर्तृत्वादिरनेकविधः परिणामः, यन्निमित्तं ब्रह्मादिस्थावरान्तेषु प्रदीप्तशिरा इव परवशो जन्तुर्बम्भ्रमीति । तं प्रचारमशेषमसङ्गितया अविकारित्वेन च हानोपादानशून्यः साक्षादव्यवधानमवभासयति चितिधातुः । स एव देहादिष्विदन्तया बहिर्भावमापद्यमानेषु प्रातिलोम्येनाञ्चतीवोपलक्ष्यते, इति प्रत्यगुच्यते, आत्मा च ; निरुपचरितस्वरूपत्वात् तत्राध्यस्य ।
तं च प्रत्यगात्मानमिति ॥
यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा न प्रकाशेत ; न हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशते । प्रकाशते चेह चैतन्यमहङ्कारादौ । तथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्नाह —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ॥
नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् न मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः । न हि दृष्टेऽनुपपन्नं नाम ॥
ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एव ‘तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम्’ इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा न विशिष्यते, तेनोच्यते —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ॥
अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति ॥
एवमयमनादिरनन्तो नैसर्गिकोऽध्यास
इति निगमयति ॥ ननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यते — तत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; स च प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम् । अतः प्रक्रमानुरूपमेव निगमनम् , न चाधिकावापः ॥
ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्तत्प्रहाणाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेः । तस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते ।
‘मिथ्याप्रत्ययरूप’
इति रूपग्रहणं लक्षणतस्तथा रूप्यते, न व्यवहारतः इति दर्शयितुम् ।
‘कर्तृत्वभोक्तृत्वप्रवर्तकः’
इति अनर्थहेतुत्वं दर्शयति हेयतासिद्धये । तेन कर्तृर्भोक्तुश्च सतो मिथ्याज्ञानं दोषप्रवर्तनमिति येषां मतं, तन्निराकृतं भवति ।
सर्वलोकप्रत्यक्षः इति
‘देहेन्द्रियादिष्वहंममाभिमानहीनस्ये’त्युपन्यस्य‘नहीन्द्रियाण्यनुपादाये’त्यादिना योऽनुभवो मिथ्यात्वसिद्धये अनुसृतः तं निगमयति ॥
एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतः । ननु अनर्थहेतुरध्यासोऽनादिः, स कथं प्रहीयते ? तथा हि — मनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्तते । नायं दोषः ॥
तत्त्वमसीत्यादिवाक्याद्ब्रह्मरूपावगाहिज्ञानान्तरोत्पत्तेरिष्टत्वात् । तद्धि ब्रह्मणोऽवच्छिद्यैव चैतन्यस्य ब्रह्मरूपत्वप्रच्छादनेन जीवरूपत्वापादिकामनादिसिद्धामविद्यामहङ्कारादिविक्षेपहेतुं निराकुर्वदेवोत्पद्यते । ततः कारणनिवृत्तौ तत्कार्यम् ‘अहमि’ति जीवे भोक्तृत्वरूपता सपरिकरा निवर्तत इति युज्यते । अहंप्रत्ययः पुनरनादिसिद्धोऽनादिसिद्धेनैव कार्यकरणमात्रेण सहभावादविरोधात् न स्वरूपविवेकमात्रेण निवर्तते । नापि ज्ञानान्तरमुत्पन्नमिति विशेषः ॥
ननु निरतिशयानन्दं ब्रह्म श्रूयते, ब्रह्मावाप्तिसाधनं च ब्रह्मविद्या ‘स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवती’त्यादिश्रुतिभ्यः ; तस्मान्निरतिशयसुखावाप्तय इति वक्तव्यम् , किमिदमुच्यते — ‘अनर्थहेतोः प्रहाणाये’ति ? ननु चानर्थस्यापि समूलस्य प्रहाणं श्रूयते ब्रह्मविद्याफलं ‘तरति शोकमात्मवित्’ (छा. उ. ७-१-३) ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३-१-२) इति च ॥ उभयं तर्हि वक्तव्यं ; श्रूयमाणत्वात् पुरुषार्थत्वाच्च ? न वक्तव्यम् ॥ कथम् ? ‘आत्मैकत्वविद्याप्रतिपत्तये’ इत्यात्मनो जीवस्य ब्रह्मात्मकता शास्त्रस्य विषयः, तेनानन्दात्मकब्रह्मस्वरूपताप्राप्तिः जीवस्य विषयतयैव संवृत्ता । न च सा विषयाद्बहिः, येन पृथङ्निदेशार्हा स्यात् , समूलानर्थहानिस्तु बहिः शास्त्रविषयाद्ब्रह्मात्मरूपात् । अनर्थहेतुप्रहाणमपि तर्हि न पृथङ्निर्देष्टव्यम् ? यतः सर्वेषु वेदान्तेष्वलौकिकत्वाद्ब्रह्मणस्तत्प्रतिपादनपूर्वकमेव जीवस्य तद्रूपता प्रतिपाद्यते । तद्यथा — ‘सदेव सोम्येदमग्र आसीदि’त्युपक्रम्य ‘ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मे’त्यवसानं निरस्तसमस्तप्रपञ्चं वस्तु तत्पदाभिधेयं समर्पयदेकं वाक्यम् ; तथा सति तादृशेन तत्पदार्थेन संसृज्यमानः त्वम्पदार्थः पराकृत्यैव निर्लेपमनर्थहेतुमग्रहणमन्यथाग्रहणं च तथा निश्चीयत इति । यद्येवं ब्रह्मात्मावगतिनान्तरीयकम् अनर्थहेतोरविद्यायाः प्रहाणं, न शब्दस्य तत्र व्यापारः, तेन पृथङिनर्दिश्यते । युक्तं चैतत् — न हि विपर्यासगृहीतं वस्तु तन्निरासादृते तत्त्वतो निर्णेतुं शक्यम् । तस्मात् पूर्वावसितमतद्धर्मं निरस्यदेव तत्त्वावद्योति वाक्यं तत्त्वमवसाययति ॥
ननु च नञादेः निरासकृतो निरस्यमानवाचिनश्च पदस्याश्रवणात् कथं तन्निरस्यदेवेति ? उच्यते — नेदं रजतमिति यत्र विपर्यासमात्रं निरस्यते, न वस्तुतत्त्वमवबोध्यते ; तत्र तथा भवतु ; इह पुनः विज्ञानमेव तादृशमुत्पन्नं, यद् विरोधिनिराकरणमन्तरेण न स्वार्थं साधयितुमलम् , तुलोन्नमनव्यापार इव आनमननान्तरीयकः । तथा हि — उन्नमनव्यापारः स्वविषयस्य तुलाद्रव्यस्योर्ध्वदेशसम्बन्धं न साधयितुमलं, तत्कालमेव तस्याधोदेशसम्बन्धमनापाद्य । न चोन्नमनकारकस्य हस्तप्रयत्नादेरानमनेऽपि कारकत्वं ; प्रसिद्ध्यभावादनुभवविरोधाच्च । तदेवं विपर्यासगृहीते वस्तुनि तत्त्वावद्योतिशब्दनिमित्त आत्मनो ज्ञानव्यापारो ‘नाहं कर्ता ब्रह्माहमि’ति ग्राहयति ; ‘नेदं रजतं शुक्तिकेयमि’ति यथा । तस्मात् ‘शुक्तिकेयमि’त्येव निराकाङ्क्षं वाक्यम् , ‘नेदं रजतमि’त्यनुवादः । अत एवाख्यातपदस्य वाक्यत्वे क्रियाज्ञानादेव तत्साधनमात्रेऽपि प्रतीतिसिद्धेः पदान्तराणि नियमायानुवादाय वेति न्यायविदः । तथा चाहुः — ‘यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वादि’ति ।
अपरे तु ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः’ इति । कथं ? क्रियामात्रवाचिनो द्रव्यदेवताभिधानं नान्तरीयकं तद्विषयज्ञाननिमित्तत्वं विहाय । प्रत्यक्षबाधस्याप्ययमेव प्रकारः, असम्प्रयुक्तविषयत्वाद्बाधस्य । तदेवमशाब्दमविद्याविलयं मन्वानः श्रुतिन्यायकोविदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति —
अस्यानर्थहेतोः प्रहाणायेति ॥
चतुर्थीप्रयोगोऽपि विद्यासामर्थ्यसिद्धिमभिप्रेत्य, न तदर्थमुपादानम् । प्रयोजनत्वं च पुरुषाकाङ्क्षाया एवास्तु । न हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेत । सा हि वेदित्राश्रया वेद्यं तस्मै प्रकाशयन्त्येवोदेति । सत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि न प्रतिष्ठां लभते ; असम्भावनाभिभूतविषयत्वात् । तथा च लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव न सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैववशादुपलभ्येत, तदा स्वयमीक्षमाणोऽपि तावन्नाध्यवस्यति, यावत् तत्सम्भवं नानुसरति । तेन सम्यग्ज्ञानमपि स्वविषयेऽप्रतिष्ठितमनवाप्तमिव भवति । तेन तत्स्वरूपप्रतिष्ठायै तर्कं सहायीकरोति । अत एव प्रमाणानामनुग्राहकस्तर्कः इति तर्कविदः ॥
अथ कोऽयं तर्को नाम ? युक्तिः । ननु पर्याय एषः ? स्वरूपमभिधीयताम् । इदमुच्यते — प्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययः । ननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , न स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमे । तथा च तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं च रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो न सम्भावयति । अतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवति । अवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेन । तेनोच्यते —
विद्याप्रतिपत्तये इति ॥
ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहि — जीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः न विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यते — भवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? न हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति ॥
ननु ब्रह्मज्ञानादग्रहणापाये तन्निमित्तस्याहङ्कारग्रन्थेः तत्कालमेवाभावः प्रसज्येत ? न ; संस्कारादप्यग्रहणानुवृत्तेः सम्भवात् ; भयानुवृत्तिवत् । तथाहि — सम्यग्ज्ञानात् निवृत्तमपि भयं स्वसंस्कारादनुवर्तते, कम्पादिनिमित्तं च भवति । तथा ग्रहणमपि स्वसंस्कारादनुवर्तते अहङ्कारग्रन्थेश्च निमित्तं भवतीति न किञ्चिदनुपपन्नमस्ति ॥
ननु न सर्वे वेदान्ता विद्यार्थमेवारभ्यन्ते, तदेकदेशः क्रममुक्तिफलाय ऐश्वर्याय अभ्युदयार्थं कर्मसमृद्धये चोपासनानि विविधान्युपदिशन् उपलभ्यते । सत्यम् ; उपासनाकर्म तु ब्रह्म, तच्च अपाकृताशेषप्रपञ्चं जीवस्य निजं रूपमिति निरूपयितुम् अखिलप्रपञ्चजन्मादिहेतुतया प्रथमं सर्वात्मकं सर्वज्ञं सर्वशक्ति च ब्रह्म लक्षितम् । अस्यां चावस्थायामनपाकृत्यैव ब्रह्मणि प्रपञ्चं तेन तेन प्रपञ्चेनोपधीयमानं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधीयते, दर्शपूर्णमासार्थाप्प्रणयनमिव गोदोहनोपरक्तं पशुभ्यः ; तस्मात् तदर्थोपजीवित्वादितरस्य
आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त
इति न विरुध्यते ॥
ननु अब्रह्मोपासनान्यपि वेदान्तेषु दृश्यन्ते प्राणादिविषयाणि, सत्यं, तान्यपि कार्यब्रह्मावाप्तिक्रमेण मुक्तिफलान्येव । वक्ष्यत्येतत् सूत्रकारः — ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्’ इति ।
यथा चायमर्थः सर्वेषां वेदान्तानां, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः इति
प्रतिज्ञातेऽर्थे वेदान्तानां तात्पर्यमुपदर्शयितुं समन्वयसूत्रप्रमुखैः सूत्रवाक्यैः ग्रथितो न्यायः इति दर्शयति । शरीरमेव शरीरकं, शरीरके भवः शारीरको जीवः । तमधिकृत्य कृतो ग्रन्थः शारीरकः । तदिह वेदान्तानां जीवस्य तत्त्वमधिकृत्य प्रवृत्तानां ब्रह्मरूपतायां पर्यवसानमिति कथयितुं प्रणीतानां शारीरकं जीवतत्त्वमधिकृत्य कृतत्वमस्तीति शारीरकाभिधानम् ।
मुमुक्षुत्वे सति अनन्तरं ब्रह्मज्ञानं कर्तव्यमिति यद्यप्येतावान् सूत्रस्य श्रौतोऽर्थः ; तथापि अर्थात् ब्रह्मज्ञानस्य मोक्षः प्रयोजनं निर्दिष्टं भवति । तथा हि — पुरुषार्थवस्तुकामनानन्तरं यत्र प्रवृत्तिरुपदिश्यते, तस्य तत्साधनत्वमप्यर्थान्निर्दिष्टं प्रतीयते । तथा सति कुतः तत् मोक्षसाधनं ब्रह्मज्ञानं भवतीत्यपेक्षायां अर्थात् अस्माच्छास्त्राद्भवतीति शास्त्रस्य ब्रह्मज्ञानं विषयो निर्दिष्टः । तदेवं मुमुक्षुत्वानन्तरं ब्रह्मज्ञानकर्तव्यतोपदेशमुखेन वेदान्तानां विषयप्रयोजननिर्देशेऽप्यार्थं सूत्रस्य व्यापारं दर्शयित्वा तदपेक्षितमप्यर्थात् सूत्रितमविद्यात्मकबन्धमुपर्वण्य प्रतिज्ञातार्थसिद्धये हेत्वाकाङ्क्षायामस्मिन्नेव तं प्रदर्शयिष्याम इति व्याख्येयत्वमुपक्षिप्य व्याख्यातुकामः प्रथमं तावत् प्रयोजनविषययोरुपादाने निमित्तमाह —
वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम् — अथातो ब्रह्मजिज्ञासेति ॥
अयमस्यार्थः — शास्त्रस्यादिरयम् । आदौ च प्रवृत्त्यङ्गतया प्रयोजनं विषयश्च दर्शनीयः । सूत्रं चैतत् । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थबलाद्वा उत्प्रेक्षितः स सर्वः तदर्थमेवेति भवत्ययमर्थकलापः तन्महिमाधिगतः । एवं सूत्रस्यादित्वेन कारणेन सूत्रतया च विषयप्रयोजनं तत्सिद्धिकरं चाविद्याख्यं बन्धं तत्सामर्थ्यावगतमापाद्य तत्र सूत्रसामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यामारभ्यते ।
इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायामध्यासभाष्यं नाम प्रथमवर्णकं समाप्तम् ॥