ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
इदमाम्नायतेअथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश प्रणखात्सर्व एव सुवर्णः’ (छा. उ. १ । ६ । ६),तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम एष सर्वेभ्यः पाप्मभ्य उदित उदेति वै सर्वेभ्यः पाप्मभ्यो एवं वेद’ (छा. उ. १ । ६ । ७)‘... इत्यधिदैवतम्’ (छा. उ. १ । ६ । ८) थाध्यात्मम् ...’ (छा. उ. १ । ७ । १) अथ एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १ । ७ । ५) इत्यादितत्र संशयःकिं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्धः परमेश्वर इतिकिं तावत्प्राप्तम् ? संसारीतिकुतः ? रूपवत्त्वश्रवणात्आदित्यपुरुषे तावत्हिरण्यश्मश्रुःइत्यादि रूपमुदाहृतम्अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यतेतस्यैतस्य तदेव रूपं यदमुष्य रूपम्इति परमेश्वरस्य रूपवत्त्वं युक्तम् , अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इति श्रुतेः; आधारश्रवणाच्च — ‘ एषोऽन्तरादित्ये एषोऽन्तरक्षिणिइति ह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति श्रुती भवतःऐश्वर्यमर्यादाश्रुतेश्च एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां ’ (छा. उ. १ । ६ । ८) इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां ’ (छा. उ. १ । ७ । ६) इत्यक्षिपुरुषस्य परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्; एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’ (बृ. उ. ४ । ४ । २२) इत्यविशेषश्रुतेःतस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
इदमाम्नायतेअथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश प्रणखात्सर्व एव सुवर्णः’ (छा. उ. १ । ६ । ६),तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम एष सर्वेभ्यः पाप्मभ्य उदित उदेति वै सर्वेभ्यः पाप्मभ्यो एवं वेद’ (छा. उ. १ । ६ । ७)‘... इत्यधिदैवतम्’ (छा. उ. १ । ६ । ८) थाध्यात्मम् ...’ (छा. उ. १ । ७ । १) अथ एषोऽन्तरक्षिणि पुरुषो दृश्यते’ (छा. उ. १ । ७ । ५) इत्यादितत्र संशयःकिं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किं वा नित्यसिद्धः परमेश्वर इतिकिं तावत्प्राप्तम् ? संसारीतिकुतः ? रूपवत्त्वश्रवणात्आदित्यपुरुषे तावत्हिरण्यश्मश्रुःइत्यादि रूपमुदाहृतम्अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यतेतस्यैतस्य तदेव रूपं यदमुष्य रूपम्इति परमेश्वरस्य रूपवत्त्वं युक्तम् , अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५) इति श्रुतेः; आधारश्रवणाच्च — ‘ एषोऽन्तरादित्ये एषोऽन्तरक्षिणिइति ह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इति श्रुती भवतःऐश्वर्यमर्यादाश्रुतेश्च एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां ’ (छा. उ. १ । ६ । ८) इत्यादित्यपुरुषस्य ऐश्वर्यमर्यादा एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां ’ (छा. उ. १ । ७ । ६) इत्यक्षिपुरुषस्य परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्; एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय’ (बृ. उ. ४ । ४ । २२) इत्यविशेषश्रुतेःतस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः

अन्तस्तद्धर्मोपदेशात् ।

छान्दोग्यवाक्यमुदाहरति

अथ य इति ।

अथेत्युपास्तिप्रारम्भार्थः ।

हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्तिमानुपासकैर्दृश्यते । मूर्तिमाह

हिरण्येति ।

प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ् ।

नेत्रयोर्विशेषमाहतस्येति ।

कपेर्मर्कटस्य आसः पुच्छभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः ।

उपासनार्थमादित्यमण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति

तस्योदिति ।

तन्नाम निर्वक्ति

स इति ।

उदित उद्गतः । सर्वपाप्मास्पृष्ट इत्यर्थः ।

नामज्ञान फलमाह

उदेति हेति ।

देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह

अथेति ।

पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत् , रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वसिद्धान्तदृष्टान्तसङ्गत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति

संसारीति ।

अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् । अक्षिणीत्याधारश्रवणाच्च संसारीति सम्बन्धः ।

श्रुतिमाह

स एष इति ।

आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव । अतः सर्वेशवर इत्यर्थः ।