ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्तिअथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इतितत्र संशयःकिमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इतिअर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम्इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यतेकिं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इतिकुतः ? प्रसिद्धेःतमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौचक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यतेतस्या एवानुग्राहकमादित्यादिकं ज्योतिःतथादीप्यतेइतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हतिद्युमर्यादत्वश्रुतेश्च हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ताकार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिःइति ब्राह्मणम्ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम्अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्, अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादितिइदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , ; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् , तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम्अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम्ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरितिनैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषःपरो दिवःइत्युपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषुइति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यतेसारूप्यनिमित्ताश्चाध्यासा भवन्तियथा तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इतिकौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम्तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८)तस्यैषा श्रुतिःइति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘तदेतद्दृष्टं श्रुतं चेत्युपासीतइति श्रुतेःचक्षुष्यः श्रुतो भवति एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम्महते हि फलाय ब्रह्मोपासनमिष्यते चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदं सर्वं भूतम्इति च्छन्दोनिर्देशात्अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि तस्येह प्रत्यभिज्ञानमस्तितत्र हि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयतेअत्र पुनःपरो दिवो ज्योतिःइति द्यौर्मर्यादात्वेनतस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्तिअथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इतितत्र संशयःकिमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इतिअर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम्इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यतेकिं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इतिकुतः ? प्रसिद्धेःतमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौचक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यतेतस्या एवानुग्राहकमादित्यादिकं ज्योतिःतथादीप्यतेइतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हतिद्युमर्यादत्वश्रुतेश्च हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ताकार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिःइति ब्राह्मणम्ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम्अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्, अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादितिइदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , ; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् , तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम्अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम्ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरितिनैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषःपरो दिवःइत्युपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषुइति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यतेसारूप्यनिमित्ताश्चाध्यासा भवन्तियथा तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इतिकौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम्तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८)तस्यैषा श्रुतिःइति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘तदेतद्दृष्टं श्रुतं चेत्युपासीतइति श्रुतेःचक्षुष्यः श्रुतो भवति एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम्महते हि फलाय ब्रह्मोपासनमिष्यते चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदं सर्वं भूतम्इति च्छन्दोनिर्देशात्अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि तस्येह प्रत्यभिज्ञानमस्तितत्र हि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयतेअत्र पुनःपरो दिवो ज्योतिःइति द्यौर्मर्यादात्वेनतस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः

ज्योतिश्चरणाभिधानात् । छान्दोग्यमेवोदाहरति

इदमिति ।

गायत्र्युपाधिकब्रह्मोपास्त्यानन्तर्यार्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तद्यतदिदमिति जाठराग्नावध्यस्यते ।

कुत्र दीप्यते, तत्राह

विश्वत इति ।

विश्वस्मात्प्राणिवर्गादुपरि सर्वस्माद्भूरादिलोकादुपरि ये लोकास्तेषूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव, यद्देहस्थमित्यर्थः ।

अस्य पूर्वेणागतार्थत्वं वदन्प्रत्युदाहरणसङ्गतिमाह

अर्थान्तरेति ।

अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि 'पादोस्य' इति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसङ्गतिः । पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः ।

नन्वज्ञानतमोविरोधित्वाद्ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति, नेत्याह

चक्षुरिति ।

शर्वर्यां रात्रौ भवं शार्वरम् । नीलमिति यावत् । अनेनावरकत्वाद्रूपवत्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति ।

ज्योतिःश्रुतेरनुग्राहकलिङ्गान्याह

तथेत्यादिना ।

भास्वररूपात्मिका दीप्तिस्तेजस एव लिङ्गमित्याह

न हीति ।

मास्तु मर्यादेत्याशङ्क्य श्रुतत्वान्मैवमित्याह

परो दिव इति ।

मर्यादां ब्रूत इति शेषः ।

ब्रह्मवत्कार्यस्यापि मर्यादायोगान्निरर्थकं ब्राह्मणमिति कश्चिदाक्षिपति

नन्विति ।

एकदेशी ब्रूते

अस्त्विति ।

स्वर्गादौ जातं किञ्चिदतीन्द्रियं तेजो दिवः परस्तादस्ति, श्रुतिप्रामाण्यादित्यर्थः ।

अध्ययनविध्युपात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते

नेति ।

ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह

इदमेवेत्यादिना ।

प्रयोजनान्तरं तमोनाशादिकम् ।

अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नास्तीत्याह

तासामिति ।

तेजोऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य तन्त्रिगुणरज्जुवन्त्रिवृत्तं करवाणीत्यविशेषोक्तेर्नास्त्यत्रिवृत्कृतं किञ्चिदित्यर्थः । किञ्चात्र 'यदतः परः' इति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते

न चात्रिवृत्कृतस्य तस्य तत्क्वचित्प्रसिद्धमित्याह

न चेति ।

एकदेशिमते निरस्ते साक्षात्पूर्वपक्षी ब्रूते

अस्तु तर्हीति ।

प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्यादितेजोवयवविशेषः, तस्य परिग्रह उपसनार्थो न विरुद्ध्यत इत्यन्वयः । स एव कौक्षेये ज्योतिषि उपास्यते । तस्यापि तेजस्त्वादिति भावः ।

ब्रह्मणोऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यताम् , नेत्याह

नत्विति ।

निष्प्रदेशस्य निरवयवस्य विशेषेऽपि दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पना भागिनी युक्ता न त्वित्यन्वयः । अप्रमाणिकगौरवापातादिति भावः ।

ततः किम् , तत्राह

सारूप्येति ।

यथा एकत्वसाम्याद्भूरितिव्याहृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः । यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सैषा तस्य जाठराग्नेर्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणम् , सैषा तस्य श्रुतिरित्यर्थः ।

ज्योतिषो जडत्वे लिङ्गान्तरमाह

तदेतदिति ।

ज्योतिरित्यर्थः । चक्षुष्यश्चक्षुर्हितः सुन्दरः, श्रुतो विख्यातः ।

न चान्यदपीति ।

ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीत्यन्वयः ।

ननु 'त्रिपादस्यामृतं दिवि' इति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्क्याह

न चेति ।

ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह

अथापीति ।

कथञ्चिच्छन्दोद्वारेत्यर्थः । दिवि दिव इति विभक्तिभेदान्न प्रत्यभिज्ञेत्यर्थः । प्रकृतेर्जातं प्राकृतम् , कार्यमित्यर्थः ।