ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते परं ब्रह्म प्राणशब्दम्; कस्मात् ? वक्तुरात्मोपदेशात्वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे — ‘मामेव विजानीहिइत्युपक्रम्यप्राणोऽस्मि प्रज्ञात्माइत्यहंकारवादेन एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ? हि ब्रह्मणो वक्तृत्वं सम्भवति, अवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यःतथा विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्भिर्धर्मैरात्मानं तुष्टाव — ‘त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्इत्येवमादिभिःप्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते। ‘प्राणो वै बलम्इति हि विज्ञायतेबलस्य चेन्द्रो देवता प्रसिद्धा । ‘या काचिद्बलकृतिः, इन्द्रकर्मैव तत्इति हि वदन्तिप्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः सम्भवतिअप्रतिहतज्ञाना देवता इति हि वदन्तिनिश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासम्भवं तद्विषयाण्येव योजयितव्यानितस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते — ‘अध्यात्मसम्बन्धभूमा ह्यस्मिन्इतिअध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुःइति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति, देवताविशेषस्य पराचीनस्यथास्तित्वे प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयतितथा प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इति चोपक्रम्यतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति । ‘ आत्मेति विद्यात्इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः, पराचीनपरिग्रहेअयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इति श्रुत्यन्तरम्तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायम् , देवतात्मोपदेशः ॥ २९ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते परं ब्रह्म प्राणशब्दम्; कस्मात् ? वक्तुरात्मोपदेशात्वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे — ‘मामेव विजानीहिइत्युपक्रम्यप्राणोऽस्मि प्रज्ञात्माइत्यहंकारवादेन एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ? हि ब्रह्मणो वक्तृत्वं सम्भवति, अवागमनाः’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यःतथा विग्रहसम्बन्धिभिरेव ब्रह्मण्यसम्भवद्भिर्धर्मैरात्मानं तुष्टाव — ‘त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्इत्येवमादिभिःप्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते। ‘प्राणो वै बलम्इति हि विज्ञायतेबलस्य चेन्द्रो देवता प्रसिद्धा । ‘या काचिद्बलकृतिः, इन्द्रकर्मैव तत्इति हि वदन्तिप्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः सम्भवतिअप्रतिहतज्ञाना देवता इति हि वदन्तिनिश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासम्भवं तद्विषयाण्येव योजयितव्यानितस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते — ‘अध्यात्मसम्बन्धभूमा ह्यस्मिन्इतिअध्यात्मसम्बन्धः प्रत्यगात्मसम्बन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । ‘यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुःइति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति, देवताविशेषस्य पराचीनस्यथास्तित्वे प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयतितथा प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति’ (कौ. उ. ३ । ३) इति । ‘ वाचं विजिज्ञासीत वक्तारं विद्यात्इति चोपक्रम्यतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःइति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति । ‘ आत्मेति विद्यात्इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः, पराचीनपरिग्रहेअयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) इति श्रुत्यन्तरम्तस्मादध्यात्मसम्बन्धबाहुल्याद्ब्रह्मोपदेश एवायम् , देवतात्मोपदेशः ॥ २९ ॥

अहङ्कारवादेन स्वात्मवाचकशब्दैराचचक्षे, उक्तवानित्यर्थः । वाक्यस्य इन्द्रोपासनापरत्वे लिङ्गान्तरमाह

तथा विग्रहेति ।

त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि । रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यम् , तन्मुखे येषां ते रुन्मुखास्तेभ्योऽन्यान्वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः ।

इन्द्रे प्राणशब्दोपपत्तिमाह

प्राणत्वं चेति ।

वदन्ति लौकिका अपीत्यर्थः । बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः ।

इन्द्रो हितप्रदातृत्वाद्धिततमः, कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह

निश्चिते चेति ।

किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः । आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् । न द्वितीय इत्याह

अध्यात्मेति ।

आत्मनि देहेऽधिगत इत्यध्यात्मं प्रत्यगात्मा । स सम्बध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसम्भावितैर्धर्मैस्ते अध्यात्मसम्बन्धास्तेषां भूमेत्यर्थः ।

आयुरत्र देहे प्राणवायुसञ्चारः । अस्तित्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह

अस्तित्व इति ।

'अथातो निश्रेयसादानम्' इत्याद्या श्रुतिः ।

इन्द्रियस्थापकत्ववद्देहोत्थापकत्वमाह

तथेति ।

वक्तृत्वमुक्त्वा सर्वाधिष्ठानत्वं दर्शितमित्याह

इति चोपक्रम्येति ।

तत्तत्र नानाप्रपञ्चस्यात्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौचक्रपिण्डिकायामरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः । इन्द्रियजाः पञ्च शब्दादिविषयप्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि । नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पितमित्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह

प्राणेऽर्पिता इति ।

स प्राणो मम स्वरूपमित्याह

स म इति ।

तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह

अयमिति ॥ २९ ॥