ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्कुतः ? सर्वत्र प्रसिद्धोपदेशात्यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह सर्वं खल्विदं ब्रह्मइति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्एवं सति प्रकृतहानाप्रकृतप्रक्रिये भविष्यतःननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं स्वविवक्षयेत्युक्तम्; अत्रोच्यतेयद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु सन्निहितः, स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
परमेव ब्रह्मेह मनोमयत्वादिभिर्धर्मैरुपास्यम्कुतः ? सर्वत्र प्रसिद्धोपदेशात्यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणम् , इह सर्वं खल्विदं ब्रह्मइति वाक्योपक्रमे श्रुतम् , तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम्एवं सति प्रकृतहानाप्रकृतप्रक्रिये भविष्यतःननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं स्वविवक्षयेत्युक्तम्; अत्रोच्यतेयद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टम् , तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म सन्निहितं भवति, जीवस्तु सन्निहितः, स्वशब्देनोपात्त इति वैषम्यम् ॥ १ ॥

सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह

सर्वत्रेति ।

यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् । यद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म सम्बध्यते ।

'स्योनं ते सदनं करोमि' इति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि 'तस्मिन्सीद' इति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह

अत्रोच्यत इति ।

स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।

जीवोऽपि लिङ्गात्संनिहित इत्यत आह

जीवस्त्विति ।

इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति, दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च । अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः ।

किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह

नचेति ।

अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफललिङ्गाद्वलीय इति समुदायार्थः ॥ १ ॥