ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च शारीरो मनोमयत्वादिगुणः; यस्मात्कर्मकर्तृव्यपदेशो भवतिएतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३ । १४ । ४) इतिएतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति; अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेनअभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तःतथोपास्योपासकभावोऽपि भेदाधिष्ठान एवतस्मादपि शारीरो मनोमयत्वादिविशिष्टः ॥ ४ ॥
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च शारीरो मनोमयत्वादिगुणः; यस्मात्कर्मकर्तृव्यपदेशो भवतिएतमितः प्रेत्याभिसम्भवितास्मि’ (छा. उ. ३ । १४ । ४) इतिएतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति; अभिसम्भवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेनअभिसम्भवितास्मीति प्राप्तास्मीत्यर्थः सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तःतथोपास्योपासकभावोऽपि भेदाधिष्ठान एवतस्मादपि शारीरो मनोमयत्वादिविशिष्टः ॥ ४ ॥

प्रापकत्वेन व्यपदिशतीति सम्बन्धः । कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह

तथोपास्येति ॥ ४ ॥