ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतुशारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता भवति, आत्मा प्रत्यक्त्वात्अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेःअदृष्टत्वादयश्च धर्माः शारीरे प्रसिद्धाःदर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) इत्यादिश्रुतिभ्यश्चतस्य कार्यकरणसङ्घातमन्तर्यमयितुं शीलम् , भोक्तृत्वात्तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसम्भवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतुशारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता भवति, आत्मा प्रत्यक्त्वात्अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेःअदृष्टत्वादयश्च धर्माः शारीरे प्रसिद्धाःदर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) इत्यादिश्रुतिभ्यश्चतस्य कार्यकरणसङ्घातमन्तर्यमयितुं शीलम् , भोक्तृत्वात्तस्माच्छारीरोऽन्तर्यामीत्यत उत्तरं पठति

उत्तरसूत्रनिरस्याशङ्कामाह

यदि प्रधानमित्यादिना ।

अमृतश्चेति ।

विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः ।

यथा देवदत्तकर्तृकगमनक्रियाया ग्रामः कर्म न देवदत्तः, तथात्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृविषयत्वायोगादित्याह

कर्तरीति ।

क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः ।