ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
इतश्च परमेश्वर एव वैश्वानरः; यस्मात्परमेश्वरस्यैवअग्निरास्यं द्यौर्मूर्धाइतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिःसूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमःइतिएतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थःइतिशब्दो हेत्वर्थेयस्मादिदं गमकम् , तस्मादपि वैश्वानरः परमात्मैवेत्यर्थःयद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमःइति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ नेत्रेदिशः श्रोत्रे विद्धि पादौ क्षितिं सोऽचिन्त्यात्मा सर्वभूतप्रणेताइत्येवंजातीयका स्मृतिरिहोदाहर्तव्या ॥ २५ ॥
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
इतश्च परमेश्वर एव वैश्वानरः; यस्मात्परमेश्वरस्यैवअग्निरास्यं द्यौर्मूर्धाइतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते — ‘यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिःसूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमःइतिएतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वे अनुमानं लिङ्गं गमकं स्यादित्यर्थःइतिशब्दो हेत्वर्थेयस्मादिदं गमकम् , तस्मादपि वैश्वानरः परमात्मैवेत्यर्थःयद्यपि स्तुतिरियम् — ‘तस्मै लोकात्मने नमःइति, तथापि स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यक् ईदृशेन रूपेण सम्भवति । ‘द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ नेत्रेदिशः श्रोत्रे विद्धि पादौ क्षितिं सोऽचिन्त्यात्मा सर्वभूतप्रणेताइत्येवंजातीयका स्मृतिरिहोदाहर्तव्या ॥ २५ ॥

नन्वसदारोपेणापि स्तुतिसम्भवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह

यद्यपि स्तुतिरिति ।

तथापीतिपदमर्थतः पठति

स्तुतित्वमपीति ।

द्युमूर्धत्वादिरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुति सम्भवान्नासदारोप इति भावः ॥ २५ ॥