ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह परमेश्वरो वैश्वानरो भवितुमर्हतिकुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्चशब्दस्तावत्वैश्वानरशब्दो परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात्तथाग्निशब्दः एषोऽग्निर्वैश्वानरःइतिआदिशब्दात् हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्; तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना प्राणाहुत्यधिकरणतासङ्कीर्तनम्एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यःथान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेदइतितच्च जाठरे सम्भवतियदप्युक्तम्मूर्धैव सुतेजाःइत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमःकुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो जाठरविषय इतिअथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यतितस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यतेयो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौअथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यतितस्मान्न परमेश्वरो वैश्वानर इति
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह परमेश्वरो वैश्वानरो भवितुमर्हतिकुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्चशब्दस्तावत्वैश्वानरशब्दो परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात्तथाग्निशब्दः एषोऽग्निर्वैश्वानरःइतिआदिशब्दात् हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्; तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना प्राणाहुत्यधिकरणतासङ्कीर्तनम्एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यःथान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेदइतितच्च जाठरे सम्भवतियदप्युक्तम्मूर्धैव सुतेजाःइत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमःकुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो जाठरविषय इतिअथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यतितस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यतेयो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौअथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यतितस्मान्न परमेश्वरो वैश्वानर इति

शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते

शब्दादिभ्य इति ।

'स एषोऽग्निर्वैश्वानरः' इत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः ।

सूत्रस्थादिशब्दार्थमाह

आदिशब्दादिति ।

भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणाग्निहोत्रं कार्यमित्यर्थः ।

वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसिद्धेरित्याह

तथेति ।

अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे सम्भवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था । शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः ।

यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह

अथवेति ।

एष द्युमूर्धत्वादिनिर्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः ।

जडमात्रस्य न ध्येयत्वमित्यत आह

अथवेति ।