ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
धर्मोपपत्तेश्च ॥ ९ ॥
अपि ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाइति दर्शनादिव्यवहाराभावं भूमनि अवगमयतिपरमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतःयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात्योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, प्राणस्वभावविवक्षया, परमात्मप्रकरणात्यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आहएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इतिइहापियो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयतिविकाराणाममृतत्वस्यापेक्षिकत्वात् , अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति श्रुत्यन्तरात्तथा सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्रतस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥
धर्मोपपत्तेश्च ॥ ९ ॥
अपि ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाइति दर्शनादिव्यवहाराभावं भूमनि अवगमयतिपरमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतःयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात्योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, प्राणस्वभावविवक्षया, परमात्मप्रकरणात्यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आहएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इतिइहापियो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयतिविकाराणाममृतत्वस्यापेक्षिकत्वात् , अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति श्रुत्यन्तरात्तथा सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्रतस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥

भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह

धर्मेति ।

सूत्रम् ।

यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति

योऽप्यसावित्यादिना ।

सति बुद्ध्याद्युपाधावात्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थं प्रश्नोपनिषदि 'न शृणोति न पश्यति' इति परमात्मानं प्रकृत्योक्तम् । तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य । यतः श्रुत्यन्तरमात्मन एव सुखत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत्सहितं सामयम् । आर्तं नश्वरम् । 'स एवाधस्तात्स उपरिष्टात्' इति सर्वगतत्वम् , 'स एवेदं सर्वम्' इति सर्वात्मत्वं च श्रुतम् , तस्माद्भूमाध्यायो निर्गुणे समन्वित इति सिद्धम् ॥ ९ ॥