ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित्किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरितिएतदुक्तं भवतियदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिःतद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इतितत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवतिद्रष्टृत्वादिव्यपदेशस्तु सम्भवति, अचेतनत्वात्तथानान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृइत्यात्मभेदप्रतिषेधात् , शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् हि निरुपाधिकः शारीरो नाम भवतितस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित्किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरितिएतदुक्तं भवतियदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिःतद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इतितत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवतिद्रष्टृत्वादिव्यपदेशस्तु सम्भवति, अचेतनत्वात्तथानान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृइत्यात्मभेदप्रतिषेधात् , शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् हि निरुपाधिकः शारीरो नाम भवतितस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥

प्रश्नपूर्वकं सूत्रं व्याकरोति

किमिदमिति ।

घटत्वाद्व्यावृत्तिरिति भ्रान्तिं निरस्यति

एतदिति ।

अम्बरान्तस्याधारमक्षरं श्रुतिरचेतनत्वाद्व्यावर्तयतीत्यर्थः ।

जीवनिरासपरत्वेनापि सूत्रं योजयति

तथेति ।

अन्यभावो भेदस्तन्निषेधादिति सूत्रार्थः ।

तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह

नहीति ।

शोधिते जीवत्वं नास्तीत्यर्थः । तस्माद्गार्गिब्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥ १२ ॥