ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
दहर उत्तरेभ्यः ॥ १४ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायतेतत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यतेकुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम्आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यतेतत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयःतथा ब्रह्मपुरमितिकिं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमितितत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयःतत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्तस्य दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावःद्यावापृथिव्यादि तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात्अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात्जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्भक्त्या तस्य ब्रह्मशब्दवाच्यत्वम् हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्तितत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञःमनउपाधिकश्च जीवःमनश्च प्रायेण हृदये प्रतिष्ठितम्इत्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात्दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पतेआकाशोपमितत्वादि ब्रह्माभेदविवक्षया भविष्यति चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रूयते; ‘तस्मिन्यदन्तःइति परविशेषणत्वेनोपादानादिति
दहर उत्तरेभ्यः ॥ १४ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा. उ. ८ । १ । १) इत्यादि वाक्यं समाम्नायतेतत्र योऽयं दहरे हृदयपुण्डरीके दहर आकाशः श्रुतः, किं भूताकाशः, अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यतेकुतः संशयः ? आकाशब्रह्मपुरशब्दाभ्याम्आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यतेतत्र किं भूताकाश एव दहरः स्यात् , किं वा पर इति संशयःतथा ब्रह्मपुरमितिकिं जीवोऽत्र ब्रह्मनामा, तस्येदं पुरं शरीरं ब्रह्मपुरम् , अथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमितितत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयःतत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम्तस्य दहरायतनापेक्षया दहरत्वम् । ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति बाह्याभ्यन्तरभावकृतभेदस्योपमानोपमेयभावःद्यावापृथिव्यादि तस्मिन्नन्तःसमाहितम् , अवकाशात्मनाकाशस्यैकत्वात्अथवा जीवो दहर इति प्राप्तम् , ब्रह्मपुरशब्दात्जीवस्य हीदं पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, तस्य स्वकर्मणोपार्जितत्वात्भक्त्या तस्य ब्रह्मशब्दवाच्यत्वम् हि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः सम्बन्धोऽस्तितत्र पुरस्वामिनः पुरैकदेशेऽवस्थानं दृष्टम् , यथा राज्ञःमनउपाधिकश्च जीवःमनश्च प्रायेण हृदये प्रतिष्ठितम्इत्यतो जीवस्यैवेदं हृदयेऽन्तरवस्थानं स्यात्दहरत्वमपि तस्यैव आराग्रोपमितत्वात् अवकल्पतेआकाशोपमितत्वादि ब्रह्माभेदविवक्षया भविष्यति चात्र दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रूयते; ‘तस्मिन्यदन्तःइति परविशेषणत्वेनोपादानादिति

दहर उत्तरेभ्यः । छान्दोग्यमुदाहरति

अथेति ।

भूमविद्यानन्तरं दहरविद्याप्रारम्भार्थोऽथशब्दः । ब्रह्मणोऽभिव्यक्तिस्थानत्वाद्ब्रह्मपुरं शरीरम् । अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः ।

अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः । तत्र यद्याकाशस्तदा संशयद्वयम् । तत्राकाशशब्दादेकं संशयमुक्त्वा ब्रह्मपुरशब्दात्संशयान्तरमाह

तथा ब्रह्मपुरमितीति ।

अत्र शब्दे । जीवस्य ब्रह्मणो वा पुरमिति संशयः । तत्र तस्मिन्संशये सतीति योजना ।

परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्म ध्येयमित्युक्तम् । तथेहाप्याकाशपदस्य भूताकाशे रूढत्वाद्भूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति

तत्राकाशेत्यादिना ।

दहरवाक्यस्यानन्तरप्रजापतिवाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे भूताकाशाद्युपास्तिः, सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरिति फलभेदः । नच 'आकाशस्तल्लिङ्गात्' इत्यनेनास्य पुनरुक्तता शङ्कनीया । अत्र तस्मिन् 'यदन्तस्तदन्वेष्टव्यम्' इत्याकाशान्तः स्थस्यान्वेष्टव्यत्वादिलिङ्गान्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावात् ।

ननु भूताकाशस्याल्पत्वं कथम् , एकस्योपमानत्वमुपमेयत्वं च कथम् , 'उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च' इत्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्क्य क्रमेण परिहरति

तस्येत्यादिना ।

हृदयापेक्षया अल्पत्वम् , ध्यानार्थं कल्पितभेदात्सादृश्यम् , स्वत एकत्वात्सर्वाश्रयत्वमित्यर्थः ।

ननु 'एष आत्मा' इत्यात्मशब्दो भूते न युक्त इत्यरूचेराह

अथवेति ।

भक्त्येति ।

चैतन्यगुणयोगेनेत्यर्थः ।

मुख्यं ब्रह्म गृह्यतामित्यत आह

न हीति ।

अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह

तत्रेति ।

पुरस्वामिन एव तदन्तःस्थत्वसम्भवान्नान्यापेक्षेत्यर्थः ।

व्यापिनोऽन्तःस्थत्वं कथमित्यत आह

मन इति ।

आकाशपदेन दहरमनुकृष्योक्तोपमादिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह

आकाशेति ।

ननु जीवस्याकाशपदार्थत्वमयुक्तमित्याशङ्क्य तर्हि भूताकाश एव दहरोऽस्तु तस्मिन्नन्तःस्थं किञ्चिद्ध्येयमिति पक्षान्तरमाह

न चात्रेति ।

परमन्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छब्देनोपादानादित्यर्थः । यद्वा अन्वेष्यत्वादिलिङ्गाद्दहरस्य ब्रह्मत्वनिश्चयात् 'आकाशस्तल्लिङ्गात्' इत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया । अन्वेष्यत्वादेः परविशेषणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः ।