अनुकृतेस्तस्य च । मुण्डकवाक्यमुदाहरति
न तत्रेति ।
तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।
यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह
कुत इति ।
किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह
तमेवेति ।
अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति
तस्येति ।
तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह
तत्रेति ।
पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता । तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया ।
अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति
तेजोधातुरिति ।
तेजोधानम् , निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् ।
तेजोधातुत्वे लिङ्गमाह
तेजोधातूनामिति ।
यत्तेजसोऽभिभावकं तत्तेज इति व्याप्तिमाह
तेजःस्वभावकमिति ।
यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह
अनुभानमिति ।
ततो निकृष्टभानं विवक्षितमिति भावः ।
मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह
प्राज्ञ इति ।
प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् ।