शब्दादेव प्रमितः । काठकवाक्यं पठति
अङ्गुष्ठेति ।
पुरुषः पूर्णोऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इत्युच्यते, तस्यैव परमात्मत्ववादिवाक्यान्तरमाह
तथेति ।
अधूमकमिति पठनीयम् ।
योऽङ्गुष्ठमात्रो जीवः स वस्तुतो निर्धूमज्योतिर्वन्निर्मलप्रकाशरूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह
ईशान इति ।
तस्याद्वितीयत्वमाह
स एवेति ।
कालत्रयेऽपि स एवास्ति नान्यत्किञ्चित् । यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः ।
परिमाणेशानशब्दाभ्यां संशयमाह
तत्रेति ।
यथानुभानादिलिङ्गात्णिजध्याहरेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गाज्जीवप्रतीतावीशानोऽस्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति
तत्र परिमाणेति ।
पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्यग्ब्रह्मैक्यज्ञानं फलमिति मन्तव्यम् । आयामो दैर्घ्यम् , विस्तारो महत्त्वमिति भेदः ।
कयाचिदिति ।
अङ्गुष्ठमात्रहृदयस्य विज्ञानशब्दितबुद्ध्यभेदाध्यासकल्पनयेत्यर्थः ।
स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीवैत्याह
स्मृतेश्चेति ।
अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्तमित्यर्थः ।
तत्रापीश्वरः किं न स्यादित्यत आह
नहीति ।
'प्रभवति संयमने ममापि विष्णुः’ इति यमस्येश्वरनियम्यत्वस्मरणादिति भावः ।