ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्ज्योतिषि भावाच्चइति, अत्र ब्रूमःज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात्अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं तं तं विग्रहं ग्रहीतुं सामर्थ्यम्तथा हि श्रूयते सुब्रह्मण्यार्थवादेमेधातिथेर्मेषेतिमेधातिथिं काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १ । १) इतिस्मर्यते — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम इतिमृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्इत्यादिदर्शनात्ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेचेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्ज्योतिषि भावाच्चइति, अत्र ब्रूमःज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात्अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं तं तं विग्रहं ग्रहीतुं सामर्थ्यम्तथा हि श्रूयते सुब्रह्मण्यार्थवादेमेधातिथेर्मेषेतिमेधातिथिं काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १ । १) इतिस्मर्यते — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम इतिमृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्इत्यादिदर्शनात्ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेचेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्

यथा बालानां गोलकेषु चक्षुरादिपदप्रयोगेऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्यादिशब्दप्रयोगेऽपि विग्रहवद्देवता स्वीकार्या इत्याह

ज्योतिरादीति ।

तथा चेतनत्वेन व्यवहारादित्यर्थः ।

एकस्य जडचेतनोभयरूपत्वं कथम् , तत्राह

अस्तिहीति ।

तथाहि विग्रहवत्तया देवव्यवहारःश्रूयते । सुब्रह्मण्य उद्गातृगणस्थ ऋत्विक्तत्सम्बन्धी योऽर्थवादः इन्द्र, अगच्छऽइत्यादिः । तत्र मेधातिथेर्मेष, इतीन्द्रसम्बोधनं श्रुतम् , तद्व्याचष्टे

मेधेति ।

मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इतीन्द्रसम्बोधनमित्यर्थः ।

यदुक्तमादित्यादयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जडजडांशद्वयसत्त्वादित्याह

मृदिति ।

आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह

ज्योतिरादेस्त्विति ।