कम्पनात् । अस्यापि प्रासङ्गिकत्वमाशङ्क्याह
अवसित इति ।
समाप्त इत्यर्थः ।
काठकं पठति
यदिदमिति ।
सर्वं जगत्प्राणान्निःसृतमुत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म बिभेत्यस्मादिति भयम् । तस्मिन् भयहेतुत्वे दृष्टान्तमाह
वज्रमिति ।
यथोद्यतं वज्रं भयं तथेत्यर्थः ।
य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह
य इति ।
नन्वस्मिन्सूत्रे कथमिदं वाक्यमुदाहृतमित्यत आह
एतदिति ।
एजत्यर्थस्य कम्पनस्य सूत्रितत्वादेजतिपदयुक्तं वाक्यमुदाहृतमित्यर्थः ।
प्रासङ्गिकाधिकारचिन्तयास्य सङ्गतिर्नापेक्षितेति 'शब्दादेव प्रमितः' इत्यनेनोच्यते । तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानार्थ इत्युक्तम् , न तथेह प्राणानुवाद ऐक्यज्ञानार्थः सम्भवति, प्राणस्य स्वरूपेण कल्पितस्यैक्यायोगात् । अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति
प्रसिद्धेः पञ्चवृत्तिरिति ।
ननु 'अत एव प्राणः' इत्यादौ ब्रह्मणि लिङ्गात्प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह
वायोश्चेति ।
प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् । अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः ।
वज्रलिङ्गाच्च वायुरित्याह
वाय्विति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।