ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
ततो ब्रूमः संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्याकस्मात् ? नानाभावात्नाना ह्येतानि पञ्चविंशतिस्तत्त्वानिनैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्तेथोच्येतपञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथापञ्च सप्त वर्षाणि ववर्ष शतक्रतुःइति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यतेअयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात्परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरेणैकपदत्वनिश्चयात्प्रयोगान्तरे पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १ । ६ । २ । २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात्समस्तत्वाच्च वीप्सापञ्च पञ्चइतितेन पञ्चकद्वयग्रहणं पञ्च पञ्चेति पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम्पञ्च पञ्चकाःइति, उपसर्जनस्य विशेषणेनासंयोगात्न्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत्नेति ब्रूमःयुक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम्इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां पञ्च पञ्चजना इति विशेषणं भवेत्भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषःतस्मात्पञ्च पञ्चजना इति पञ्चविंशतितत्त्वाभिप्रायम्अतिरेकाच्च पञ्चविंशतितत्त्वाभिप्रायम्अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाःआत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्इति सप्तमीसूचितस्यतमेव मन्य आत्मानम्इत्यात्मत्वेनानुकर्षणात्आत्मा चेतनः पुरुषः; पञ्चविंशतावन्तर्गत एवेति तस्यैवाधारत्वमाधेयत्वं युज्यतेअर्थान्तरपरिग्रहे तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येततथाआकाशश्च प्रतिष्ठितःइत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम्कथं संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेःकथं तर्हि पञ्च पञ्चजना इति ? उच्यतेदिक्संख्ये संज्ञायाम्’ (पा. सू. २ । १ । ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासःततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, साङ्ख्यतत्त्वाभिप्रायेणते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यतेपञ्चजना नाम ये केचित् , ते पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
ततो ब्रूमः संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्याकस्मात् ? नानाभावात्नाना ह्येतानि पञ्चविंशतिस्तत्त्वानिनैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्तेथोच्येतपञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथापञ्च सप्त वर्षाणि ववर्ष शतक्रतुःइति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यतेअयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात्परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरेणैकपदत्वनिश्चयात्प्रयोगान्तरे पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १ । ६ । २ । २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात्समस्तत्वाच्च वीप्सापञ्च पञ्चइतितेन पञ्चकद्वयग्रहणं पञ्च पञ्चेति पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम्पञ्च पञ्चकाःइति, उपसर्जनस्य विशेषणेनासंयोगात्न्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत्नेति ब्रूमःयुक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम्इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां पञ्च पञ्चजना इति विशेषणं भवेत्भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषःतस्मात्पञ्च पञ्चजना इति पञ्चविंशतितत्त्वाभिप्रायम्अतिरेकाच्च पञ्चविंशतितत्त्वाभिप्रायम्अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाःआत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्इति सप्तमीसूचितस्यतमेव मन्य आत्मानम्इत्यात्मत्वेनानुकर्षणात्आत्मा चेतनः पुरुषः; पञ्चविंशतावन्तर्गत एवेति तस्यैवाधारत्वमाधेयत्वं युज्यतेअर्थान्तरपरिग्रहे तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येततथाआकाशश्च प्रतिष्ठितःइत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम्कथं संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेःकथं तर्हि पञ्च पञ्चजना इति ? उच्यतेदिक्संख्ये संज्ञायाम्’ (पा. सू. २ । १ । ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासःततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, साङ्ख्यतत्त्वाभिप्रायेणते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यतेपञ्चजना नाम ये केचित् , ते पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

सङ्ख्यया तत्त्वानामुपसंग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति

नेति ।

नानात्वमिष्टमित्यत आह

नैषामिति ।

पञ्चसु पञ्चसु साधारणस्येतरपञ्चकाद्व्यावृत्तस्य धर्मस्याभावोऽत्र नानात्वं विवक्षितमित्यर्थः । यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वयेऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च । अस्मिन् पञ्चकद्वये मिथोऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः ।

मास्त्वित्यत आह

येनेति ।

धर्मेणेत्यर्थः ।

तदेव स्फुटयति

नहीति ।

महासङ्ख्यायामवान्तरसङ्ख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयोऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्ति । नान्यथेत्यर्थः ।

पञ्चशब्दद्वयेन स्ववाच्यन्यूनसङ्ख्याद्वारेण तद्व्याप्या महासङ्ख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते

अथेति ।

मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति

तदपि नेति ।

पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसङ्ख्याप्रतीर्निरस्ता । सम्प्रति समासनिश्चयान्न तत्प्रतीतिरित्याह

परश्चेति ।

समासे हेतुमाह

पारिभाषिकेणेति ।

अयमर्थः अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः । द्वितीयः सर्वानुदात्तः । जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते 'समासस्य' इति सूत्रेण समासस्यान्तोदात्तविधानात् । 'अनुदात्तं पदमेकवर्जम्' इति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्राह्मणस्वरविधायकग्रन्थे 'स्वरितोऽनुदात्तो वा' इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः । तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्राह्मणावस्थायां प्राप्तम् , 'उदात्तमनुदात्तमनन्त्यम्' इति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितम् , तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानोऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति । प्रकटार्थकारैस्तु पाठकप्रसिद्धोऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् । तद्व्याख्यानं कल्पतरुकारैर्दूषितम् । अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति । तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नणस्वर इति विभागः । उभयथाप्यैकपद्यात्समाससिद्धिरिति ।

तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह

प्रयोगान्तरे चेति ।

आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः । देवतानां कर्मणि यन्त्रवदवस्थितं शरीरं तदेव धर्त्रम् इहामित्रभोगाधारम् , तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः ।

अस्तु समासस्ततः किमित्यत आह

समस्तत्वाच्चेति ।

आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसङ्ख्याप्रतीतिरसिद्धेति भावः । जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः ।

किञ्चासमासपक्षेऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः । नाद्य इत्याह

नच पञ्चसङ्ख्याया इति ।

विशेषणमन्वयः ।

अनन्वये हेतुमाह

उपसर्जनस्येति ।

अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः । गुणानां परस्परान्वये वाक्यभेदापातादित्यर्थः । द्वितीये दशसङ्ख्याप्रतीतिः स्यान्न पञ्चविंशतिसङ्ख्याप्रतीतिः ।

तृतीयमुत्थापयति

नन्विति ।

पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वेऽपि पञ्चत्वान्वयात्पञ्चविंशतित्वप्रतीतिरित्यर्थः ।

दृष्टान्तवैषम्येण परिहरति

नेति ब्रूम इति ।

पञ्चानां पूलानां समाहारा इत्यत्र 'सङ्ख्यापूर्वो द्विगुः' इति समासो विहितः । ततो 'द्विगोः' इति सूत्रेण ङीपो विधानात्समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः । पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्सङ्ख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति । आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः । भेदो विशेषणम् ।

ननु जनानां निराकाङ्क्षत्वेऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते

भवदपीति ।

नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जनन्यायविरोध उक्त इति परिहरति

तत्र चेति ।

एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे

अतिरेकाच्चेत्यादिना ।

अतिरेक आधिक्यम् ।

जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा । नाद्य इत्युक्त्वा द्वितीये दोषमाह

अर्थान्तरेति ।

तथाकाशं विकल्प्य दूषयति

तथेति ।

उक्तो दोषः सङ्ख्याधिक्यम् । पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसङ्ख्या स्यादित्यर्थः । नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम् , आकाशस्य पृथगुक्तिवैयर्थ्यात् , यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात् , 'नेह नानास्ति' इति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् ।

किं च पञ्चविंशतिसङ्ख्याप्रतीतावपि न साङ्ख्यतत्त्वानां ग्रहणमित्याह

कथं चेति ।

किं जनशब्दात्तत्त्वग्रहः उत सङ्ख्ययेति कथंशब्दार्थः । नाद्य इत्याह

जनेति ।

न द्वितीय इत्याह

अर्थान्तरेति ।

किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति

कथमिति ।

पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह

उच्यत इति ।

विग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेनोत्तरपदेन समस्यन्ते । यथा दक्षिणाग्निः सप्तर्षय इत्यादि । अयं च समासस्तत्पुरुषभेदः ॥ ११ ॥