ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
जगद्वाचित्वात् ॥ १६ ॥
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयतेयो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म वै वेदितव्यः’ (कौ. ब्रा. ४ । १८) इतितत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयःकिं तावत्प्राप्तम् ? प्राण इतिकुतः ? ‘यस्य वैतत्कर्मइति श्रवणात्परिस्पन्दलक्षणस्य कर्मणः प्राणाश्रयत्वात्वाक्यशेषे अथास्मिन्प्राण एवैकधा भवतिइति प्राणशब्ददर्शनात्प्राणशब्दस्य मुख्ये प्राणे प्रसिद्धत्वात्ये चैते पुरस्ताद्बालाकिनाआदित्ये पुरुषश्चन्द्रमसि पुरुषःइत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम्कतम एको देव इति प्राण इति ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३ । ९ । ९) इति श्रुत्यन्तरप्रसिद्धेःजीवो वायमिह वेदितव्यतयोपदिश्यतेतस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्मइतिसोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यतेवाक्यशेषे जीवलिङ्गमवगम्यतेयत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयतितथा परस्तादपि जीवलिङ्गमवगम्यतेतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४ । २०) इतिप्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम्तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः
जगद्वाचित्वात् ॥ १६ ॥
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयतेयो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म वै वेदितव्यः’ (कौ. ब्रा. ४ । १८) इतितत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयःकिं तावत्प्राप्तम् ? प्राण इतिकुतः ? ‘यस्य वैतत्कर्मइति श्रवणात्परिस्पन्दलक्षणस्य कर्मणः प्राणाश्रयत्वात्वाक्यशेषे अथास्मिन्प्राण एवैकधा भवतिइति प्राणशब्ददर्शनात्प्राणशब्दस्य मुख्ये प्राणे प्रसिद्धत्वात्ये चैते पुरस्ताद्बालाकिनाआदित्ये पुरुषश्चन्द्रमसि पुरुषःइत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम्कतम एको देव इति प्राण इति ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३ । ९ । ९) इति श्रुत्यन्तरप्रसिद्धेःजीवो वायमिह वेदितव्यतयोपदिश्यतेतस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्मइतिसोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यतेवाक्यशेषे जीवलिङ्गमवगम्यतेयत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयतितथा परस्तादपि जीवलिङ्गमवगम्यतेतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४ । २०) इतिप्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम्तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः

जगद्वाचित्वात् । विषयमाह

कौषीतकीति ।

बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच

यो वा इति ।

न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह

यस्येति ।

एतज्जगद्यस्य कर्म । क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।

कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह

तत्रेति ।

पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः । इह तु वाक्यभेदात् 'ब्रह्म ते ब्रवाणि' इति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह

किं तावदिति ।

पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् । अथ सुषुप्तौ । द्रष्टेति शेषः ।

श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह

ये चैत इति ।

सूत्रात्मकप्राणस्य विकाराः सूर्यादय इत्यत्र मानमाह

क्रतम इति ।

यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितम् , अतः सर्वदेवात्मकत्वात् , स प्राणो ब्रह्म । त्यत् परोक्षम् । शास्त्रैकवेद्यत्वादित्यर्थः ।

पूर्वपक्षान्तरमाह

जीवो वेति ।

यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । तौ ह पुरुषं सुप्तमाजग्मतुः । तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य सम्बोध्य सम्बोधनानभिज्ञत्वात्प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः । श्रेष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवोऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् ।

ननु 'प्राण एवैकधा भवति' इति श्रुतः प्राणशब्दो जीवे कथमित्यत आह

प्राणभृत्त्वाच्चेति ।

सूत्राद्बहिरेव सिद्धान्तयति

एवमिति ।