स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः । त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञोऽपि मृषावादित्वप्रसङ्गादित्याह
यदि सोऽपीति ।
वेदितव्योऽपीत्यर्थः ।
मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गम् , प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह
कर्तृत्वं चेति ।
यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह
यस्येति ।
अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् । अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात्क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः ।
एतत्कर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह
नापीति ।
पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाच्चेत्यर्थः ।
ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थमुत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दोऽस्त्वित्यत आह
नापीति ।
कर्तृशब्देनेति ।
क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः ।
जगतोऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति
सत्यमिति ।
प्रकरणादिकं हि सर्वनाम्नः सङ्कोचकम् , तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते । अत्र च सङ्कोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह
तथापीति ।
किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह
पूर्वत्रेति ।
जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह
एतदुक्तमिति ।
स वेदितव्य इति सम्बन्धः । पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः ।
ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्राह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह
एवमिति ।
अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह
परमेश्वरेति ॥ १६ ॥