ब्राह्मणान्तरमवतार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति —
आत्मैवेत्यादिना ।
केवलप्राणदर्शनेन च प्रजापतित्वप्राप्तिर्व्याख्यातेति संबन्धः ।
इदानीमात्मेत्यादेस्तद्धेदमित्यतः प्राक्तनग्रन्थस्याऽऽपाततस्तात्पर्यमाह —
प्रजापतेरिति ।
आदिपदेन सर्वात्मत्वादि गृह्यते ।
फलोत्कर्षोपवर्णनं कुत्रोपयुज्यते तत्राऽऽह —
तेन चेति ।
कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः ।
फलातिशयो हेत्वतिशयापेक्षोऽन्यथाऽऽकस्मिकत्वापातादतो ज्ञानकर्मफलभूतसूत्रविभूतिरुच्यमाना ज्ञानकर्मणोर्महत्त्वं दर्शयतीत्याह —
सामर्थ्यादिति ।
आपातिकं तात्पर्यमुक्त्वा परमतात्पर्यमाह —
विवक्षितं त्विति ।
किञ्च विमतं संसारान्तर्भूतं कार्यकरणात्मत्वादस्मदादिकार्यकरणवदित्याह —
कार्येति ।
प्राजापत्यपदस्य संसारान्तर्भूतत्वे हेत्वन्तरमाह —
स्थूलेति ।
स्थूलत्वं साधयति —
व्यक्तेति ।
अनित्यत्वाद्दृश्यत्वाच्च प्रजापतित्वं संसारान्तर्गतमित्याह —
अनित्येति ।
इतिशब्दो विवक्षितार्थसमाप्त्यर्थः ।
किमित्येतद्विवक्षितमुपवर्ण्यते तत्राऽऽह —
ब्रह्मविद्याया इति ।
तच्चेदं विवक्षितार्थवचनमेकाकिन्या विद्याया वक्ष्यमाणाया मुक्तिहेतुत्वमित्युत्तरार्थमिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्पर्यन्तात्सर्वस्मात्तस्माद्विरक्तस्य वक्ष्यमाणविद्यायामधिकारः सेत्स्यतीत्यर्थः ।
अथ यस्य कस्यचिदर्थितामात्रेण तत्राधिकारसंभवाद्वैराग्यं न मृग्यमित्याशङ्क्याऽऽह —
न हीति ।
उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः ।
विवक्षितमर्थमुपसम्हरति —
तस्मादिति ।
वैराग्यमन्तरेण ज्ञानानधिकाराज्ज्ञानादिफलस्य प्रजापतित्वस्योत्कर्षवतः संसारत्ववचनं ततो विरक्तस्य वक्ष्यमाणविद्यायामधिकारार्थम् ।
विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादित्याशङ्क्याऽऽह —
तथा चेति ।
ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्षश्चापुरुषार्थत्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह —
तदेतदिति ।