विरोधकृतमप्रामाण्यं निराकरोति —
नेत्यादिना ।
स्वतोऽसंसारित्वं कल्पनया च संसारित्वमिति कल्पनान्तरसंभवाद्द्विविधश्रुतीनामविरोधात्प्रामाण्यसिद्धिरित्यर्थः ।
कल्पनया संसारित्वमित्येतद्विशदयति —
उपाधीति ।
औपाधिकी परस्य विशेषकल्पनेत्यत्र प्रमाणमाह —
आसीत इति ।
स्वारस्येन कूटस्थोऽप्यात्मा मनसः शीघ्रं दूरगमनदर्शनात्तदुपाधिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः ।
कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह —
कस्तमिति ।
आदिपदेन ‘ध्यायती’(बृ. उ. ४ । ३ । ७) वेत्यादिश्रुतयो गृह्यन्ते ।
उदाहृतश्रुतीनां तात्पर्यमाह —
उपाधीति ।
किं तर्हि पारमार्थिकं तदाह —
स्वत इति ।
पूर्वेण संबन्धः ।
हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरूपितमुपसंहरति —
एवमिति ।
तस्याप्यस्मदादिवन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभाविकमित्याशङ्क्य दृष्टान्तस्य साध्यविकलतामाह —
तथेति ।
सर्वजीवानामेकत्वं नानात्वञ्चेति पूर्वेण संबन्धः ।
तेषां स्वतो ब्रह्मत्वे प्रमाणमाह —
तत्त्वमिति ।
कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राऽऽह —
हिरण्यगर्भस्त्विति ।
ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पितमित्यभिप्रेत्याऽऽह —
संसारित्वं त्विति ।
अस्मदादिषु तुल्यमेतदित्याशङ्क्याऽऽह —
जीवानां त्विति ।
कथं तर्हि ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्यादिश्रुतिस्मृतिवादाः संगच्छन्ते तत्राऽऽह —
व्यावृत्तेति ।