मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायः
चतुर्थं ब्राह्मणम्
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (बृहदारण्यक)
यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत् , पृच्छामः - किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति । एवं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह —
यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत् , पृच्छामः - किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति । एवं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह —
यदीत्यादिना
;
इदानीं प्रश्नमनूद्य तदुत्तरत्वेन ब्रह्मेत्यादिश्रुतिमवतारयति —
यदीत्यादिना ।