तदाहुरित्यादेर्गतेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सूत्रितेति ।
तस्यां प्रमाणमाह —
यदर्थेति ।
तर्हि सूत्रव्याख्यानेनैव सर्वोपनिषदर्थसिद्धेस्तदाहुरित्यादि वृथेत्याशङ्क्याऽऽह —
तस्येति ।
विद्यासूत्रं व्याख्यातुमिच्छन्ती श्रुतिः सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य तादर्थ्येनार्थान्तरोपवर्णनस्य तथात्वाच्चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति न्यायादित्यर्थः ।
यद्ब्रह्मविद्ययेत्यादिवाक्यप्रकाश्यं चोद्यं तच्छब्देनोच्यते प्रकृतसंबन्धासंभवादित्याह —
तदितीति ।
ब्राह्मणमात्रस्य चोद्यकर्तृत्वं व्यावर्तयति —
ब्रह्मेति ।
उत्प्रेक्षया ब्रह्मवेदनेच्छावत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते —
जन्मेति ।
जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः ।
तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति —
धर्मेति ।
निर्वेदस्य निरङ्कुशत्वं वारयति —
तद्विलक्षणेति ।
उत्तरवाक्यमवतार्य व्याचष्टे —
किमित्यादिना ।
अथ परा यया तदक्षरमधिगम्यत इति श्रुत्यन्तरमाश्रित्याऽऽह —
यद्ययेति ।
मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः ।
मनुष्यग्रहणस्य कृत्यमाह —
मनुष्येति ।
ननु देवादीनामपि विद्याधिकारो देवताधिकरणन्यायेन वक्ष्यते तत्कुतो मनुष्याणामेवाधिकारज्ञापनमित्यत आह —
मनुष्या इति ।
विशेषतः सर्वाविसंवादेनेति यावत् ।
तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्धवद्ब्रुवन्तीत्याशङ्क्याऽऽह —
यथेति ।
उभयत्र कर्मब्रह्मणोरिति यावत् ।
उत्तरवाक्यमुपादत्ते —
तत्रेति ।
मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञानात्फलमुच्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः ।
तद्ब्रह्म परिच्छिन्नमपरिच्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह —
यस्येति ।
प्रश्नान्तरं करोति —
तत्किमिति ।
ब्रह्म स्वात्मानमज्ञासीदतिरिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति —
यस्मादिति ।
सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचारेणेत्याशङ्क्याऽऽह —
ब्रह्म चेति ।
सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वात्मत्वश्रवणादतिरिक्तविषयाभावादात्मानमेवावेदिति पक्षस्य सावकाशतेत्यर्थः ।
किंशब्दस्य प्रश्नार्थत्वमुक्त्वाऽऽक्षेपार्थमाह —
तद्यदीति ।
ब्रह्म हि किञ्चिदज्ञात्वा सर्वमभवज्ज्ञात्वा वा ? नाऽऽद्यो ब्रह्मविद्यानर्थक्यादित्युक्त्वा द्वितीयमनुवदति —
अथेति ।
स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह —
विज्ञानेति ।
द्वितीये दोषान्तरमाह —
अनवस्थेति ।
बहिरेवाऽऽक्षेपं परिहरति —
न तावदिति ।
अज्ञात्वैव ब्रह्मणः सर्वभावोऽस्मदादेस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रानर्थक्यात् ।
ज्ञानाद्ब्रह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति —
फलेति ।
स्वतोऽपरिच्छिन्नं ब्रह्माविद्यातत्कार्यसंबन्धात्परिच्छिन्नवद्भाति तन्निवृत्त्यौपाधिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेयान्तरानङ्गीकारान्नापि[स्व]क्रियाविरोधो विषयत्वमन्तरेण वाक्यीयबुद्धिवृत्तौ स्फुरणादिति परिहरति —
नैकोऽपीति ।
एतेन विद्यावैयर्थ्यमपि परिहृतमित्याह —
अर्थेति ।
यद्यपि ब्रह्मापरिच्छिन्नं नित्यसिद्धं तथाऽपि तत्राविद्यातत्कार्यध्वंसरूपस्यार्थविशेषस्य ज्ञानादुपपत्तेर्न तद्वैयर्थ्यमित्यर्थः ॥९॥