बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मानः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥
कुतश्चात्मतत्त्वमेव ज्ञेयम् अनादृत्यान्यदित्याह — तदेतदात्मतत्त्वम् , प्रेयः प्रियतरम् , पुत्रात् ; पुत्रो हि लोके प्रियः प्रसिद्धः, तस्मादपि प्रियतरम् — इति निरतिशयप्रियत्वं दर्शयति ; तथा वित्तात् हिरण्यरत्नादेः ; तथा अन्यस्मात् यद्यल्लोके प्रियत्वेन प्रसिद्धं तस्मात्सर्वस्मादित्यर्थः । तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादीति, उच्यते — अन्तरतरम् — बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तरः अभ्यन्तरः सन्निकृष्ट आत्मनः ; तस्मादप्यन्तरात् अन्तरतरम् , यदयमात्मा यदेतदात्मतत्त्वम् । यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति ; तथा अयमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः ; तस्मात्तल्लाभे महान्यत्न आस्थेय इत्यर्थः — कर्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा । कस्मात्पुनः आत्मानात्मप्रिययोः अन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ, आत्मप्रियोपादानेनैवेतरहानं क्रियते, न विपर्ययः - इति, उच्यते — स यः कश्चित् , अन्यमनात्मविशेषं पुत्रादिकम् , प्रियतरमात्मनः सकाशात् , ब्रुवाणम् , ब्रूयादात्मप्रियवादी — किम् ? प्रियं तवाभिमतं पुत्रादिलक्षणम् , रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यतीति ; स कस्मादेवं ब्रवीति ? यस्मादीश्वरः समर्थः पर्याप्तोऽसावेवं वक्तुं ह ; यस्मात् तस्मात् तथैव स्यात् ; यत्तेनोक्तम् — ‘प्राणसंरोधं प्राप्स्यति’ ; यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम् । ईश्वरशब्दः क्षिप्रवाचीति केचित् ; भवेद्यदि प्रसिद्धिः स्यात् । तस्मादुज्झित्वान्यत्प्रियम् , आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते - आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य, उपास्ते चिन्तयति, न हास्य एवंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति । नित्यानुवादमात्रमेतत् , आत्मविदोऽन्यस्य प्रियस्याप्रियस्य च अभावात् ; आत्मप्रियग्रहणस्तुत्यर्थं वा ; प्रियगुणफलविधानार्थं वा मन्दात्मदर्शिनः, ताच्छील्यप्रत्ययोपादानात् ॥
तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मानः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥
कुतश्चात्मतत्त्वमेव ज्ञेयम् अनादृत्यान्यदित्याह — तदेतदात्मतत्त्वम् , प्रेयः प्रियतरम् , पुत्रात् ; पुत्रो हि लोके प्रियः प्रसिद्धः, तस्मादपि प्रियतरम् — इति निरतिशयप्रियत्वं दर्शयति ; तथा वित्तात् हिरण्यरत्नादेः ; तथा अन्यस्मात् यद्यल्लोके प्रियत्वेन प्रसिद्धं तस्मात्सर्वस्मादित्यर्थः । तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादीति, उच्यते — अन्तरतरम् — बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तरः अभ्यन्तरः सन्निकृष्ट आत्मनः ; तस्मादप्यन्तरात् अन्तरतरम् , यदयमात्मा यदेतदात्मतत्त्वम् । यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति ; तथा अयमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः ; तस्मात्तल्लाभे महान्यत्न आस्थेय इत्यर्थः — कर्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा । कस्मात्पुनः आत्मानात्मप्रिययोः अन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ, आत्मप्रियोपादानेनैवेतरहानं क्रियते, न विपर्ययः - इति, उच्यते — स यः कश्चित् , अन्यमनात्मविशेषं पुत्रादिकम् , प्रियतरमात्मनः सकाशात् , ब्रुवाणम् , ब्रूयादात्मप्रियवादी — किम् ? प्रियं तवाभिमतं पुत्रादिलक्षणम् , रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्ष्यतीति ; स कस्मादेवं ब्रवीति ? यस्मादीश्वरः समर्थः पर्याप्तोऽसावेवं वक्तुं ह ; यस्मात् तस्मात् तथैव स्यात् ; यत्तेनोक्तम् — ‘प्राणसंरोधं प्राप्स्यति’ ; यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम् । ईश्वरशब्दः क्षिप्रवाचीति केचित् ; भवेद्यदि प्रसिद्धिः स्यात् । तस्मादुज्झित्वान्यत्प्रियम् , आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते - आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य, उपास्ते चिन्तयति, न हास्य एवंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति । नित्यानुवादमात्रमेतत् , आत्मविदोऽन्यस्य प्रियस्याप्रियस्य च अभावात् ; आत्मप्रियग्रहणस्तुत्यर्थं वा ; प्रियगुणफलविधानार्थं वा मन्दात्मदर्शिनः, ताच्छील्यप्रत्ययोपादानात् ॥

आत्मनः पदनीयत्वे तस्यैवाज्ञातत्वसंभवो हेतुरुक्तोऽधुना तत्रैव हेत्वन्तरत्वेनोत्तरवाक्यमवतारयति —

कुतश्चेति ।

अन्यदनात्मेति यावत् ।

विरक्तस्य पुत्रे प्रीत्यभावात्कथमात्मनस्तत्प्रियतरत्वमित्याशङ्क्याऽऽह —

पुत्रो हीति ।

प्रियतरमात्मतत्त्वमिति शेषः ।

लोकदृष्टिमेवावष्टभ्याऽऽह —

तथेति ।

वित्तपदेन मानुषवित्तवद्दैवं वित्तमपि गृह्यते ।

विशेषाणामानन्त्यात्प्रत्येकं प्रदर्शनमशक्यमित्याशयेनाऽऽह —

तथाऽन्यस्मादिति ।

पुत्रादौ प्रीतिव्यभिचारेऽपि प्राणादौ तदव्यभिचारादात्मनो न प्रियतमत्वमिति शङ्कते —

तत्कस्मादिति ।

पदान्तरमादाय व्याकुर्वन्परिहरति —

उच्यत इत्यादिना ।

अन्तरतरत्वे प्रियतमत्वसाधने हेतुरात्मत्वमित्यभिप्रेत्य विशेष्यं व्यपदिशति —

यदयमिति ।

आत्मनो निरतिशयप्रेमास्पदत्वेऽपि कुतस्तस्यैव पदनीयत्वमित्याशङ्क्य वाक्यार्थमाह —

यो हीत्यादिना ।

पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्तप्रयत्नविरोधादात्मलाभे प्रयत्नः सुकरो न भवतीत्याशङ्क्याऽऽह —

कर्तव्यतेति ।

आत्मनो निरतिशयप्रेमास्पदत्वे युक्तिं पृच्छति —

कस्मादिति ।

आत्मप्रियस्योपादानमनुसन्धानमितरस्यानात्मप्रियस्य हानमननुसन्धानम् । विपर्ययोऽनात्मनि पुत्रादावभिनिवेशेनाऽऽत्मप्रियस्याननुसन्धानमिति विभागः ।

युक्तिलेशं दर्शयितुमनन्तरवाक्यमवतारयति —

उच्यत इति ।

यः कश्चिदात्मप्रियवादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः ।

वक्तव्यं प्रश्नपूर्वकं प्रकटयति —

किमित्यादिना ।

आत्मप्रियवादिन्येवं वदत्यपि पुत्रादिनाशस्तद्वाक्यार्थो नियतो न सिद्ध्यतीत्याशङ्क्य परिहरति —

स कस्मादित्यादिना ।

हशब्दोऽवधारणार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः ।

उक्तं सामर्थ्यमनूद्य फलितमाह —

यस्मादिति ।

अथाऽत्मप्रियवादिना यथोक्तं सामर्थ्यमेव कथं लब्धमित्याशङ्क्याऽऽह —

यथेति ।

’अतोऽन्यदार्तमि’त्यनात्मनो विनाशित्वाद्विनाशिनश्च दुःखात्मकत्वात्तत्प्रियत्वस्य भ्रान्तिमात्रत्वादात्मनस्तद्वैपरीत्यान्मुख्या प्रीतिस्तत्रैवानात्मन्यमुख्येति भावः ।

पक्षान्तरमनूद्य वृद्धप्रयोगाभावेन दूषयति —

ईश्वरशब्द इति ।

अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह —

तस्मादिति ।

उपास्तिमनूद्य तत्फलं कथयति —

स य इति ।

अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुखत्वादित्याशङ्किते तन्निरासार्थमनुवादमात्रमत्र विवक्षितमित्याह —

नित्येति ।

फलश्रुतेर्गत्यन्तरमाह —

आत्मप्रियेति ।

महद्धीदमात्मप्रियग्रहणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मात्तदनुसन्धानं कर्तव्यमिति स्तुत्यर्थं फलकीर्तनमित्यर्थः ।

पक्षान्तरमाह —

प्रियगुणेति ।

यो मन्दः सन्नात्मदर्शी तस्य प्रियगुणविशिष्टात्मोपासने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः ।

नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्यासामर्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्दमित्याशङ्क्याऽऽह —

ताच्छील्येति ।

ताच्छील्येऽर्थे विहितस्योकञ्प्रत्ययस्य श्रुत्योपादानात्स्वभावहानायोगाच्च प्रमरणशीलत्वाभावेऽपि प्राणादेरात्यन्तिकमप्रमरणमविवक्षितमित्यर्थः ॥८॥