तत्प्रसिद्धिमुपपादयितुं पृच्छति —
नन्विति ।
साध्यसाधनात्मके जगति यत्पितृत्वमविद्यावतो भावि तत्प्रत्यक्षत्वात्प्रसिद्धम् अनुभूयते हि जायादि संपादयन्नविद्वानित्याह —
उच्यत इति ।
श्रुत्या च प्रागुक्तत्वात्प्रसिद्धमेतदित्याह —
अभिहितञ्चेति ।
यच्च मेधातपोभ्यां स्रष्टृत्वं मन्त्रब्राह्मणयोरुक्तं तदपि प्रसिद्धमेव विद्याकर्मपुत्राणामभावे लोकत्रयोत्पत्त्यनुपपत्तेरित्याह —
तत्र चेति ।
पूर्वोत्तरग्रन्थः सप्तम्यर्थः ।
पुत्रेणैवायं लोको जय्य इत्यादौ वक्ष्यमाणत्वाच्चास्यार्थास्य प्रसिद्धतेत्याह —
वक्ष्यमाणञ्चेति ।
मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्य प्रसिद्धार्थविषयं ब्राह्मणमुपपन्नमित्युपसंहरति —
तस्मादिति ।
प्रकारान्तरेण मन्त्रार्थस्य प्रसिद्धत्वमाह —
एषणा हीति ।
फलविषयत्वं तस्याः स्वानुभवसिद्धमिति वक्तुं हिशब्दः ।
तस्या लोकप्रसिद्धत्वेऽपि कथं मन्त्रार्थस्य प्रसिद्धत्वमत आह —
एषणा चेति ।
जायाद्यात्मकस्य कामस्य संसारारम्भकत्ववन्मोक्षेऽपि कामः संसारमारभेत कामत्वाविशेषादित्यतिप्रसंगमाशङ्क्याऽऽह —
ब्रह्मविद्येति ।
तस्या विषयो मोक्षः । तस्मिन्नद्वितीयत्वाद्रागादिपरिपन्थिनि कामापरपर्यायो रागो नावकल्पते । न हि मिथ्याज्ञाननिदानो रागः सम्यग्ज्ञानाधिगम्ये मोक्षे संभवति । श्रद्धा तु तत्र भवति तत्त्वबोधाधीनतया संसारविरोधिनि तन्न संसारानुषक्तिर्मुक्तावित्यर्थः ।
शास्त्रीयस्य जायादेः संसारहेतुत्वे कर्मादेरशास्त्रीयस्य कथं तद्धेतुत्वमित्याशङ्क्याऽऽह —
एतेनेति ।
अविद्योत्थस्य कामस्य संसारहेतुत्वोपदर्शनेनेति यावत् । स्वाभाविकाभ्यामविद्याधीनकामप्रयुक्ताभ्यामित्यर्थः ।
इतश्च तयोर्जगत्सृष्टिप्रयोजकत्वमेष्टव्यमित्याह —
स्थावरान्तस्येति ।
यत्सप्तान्नानीत्यादिमन्त्रस्य मेधया हीत्यादिब्राह्मणस्य चाक्षरोत्थमर्थमुक्त्वा तात्पर्यमाह —
विवक्षितस्त्विति ।
शास्त्रपरवशस्य शास्त्रवशादेव साध्यसाधनभावादशास्त्रीयाद्वैतमुख्यसंभवान्न तस्यात्र विवक्षितमित्यर्थः ।
शास्त्रीयस्य साध्यसाधनभावस्य विवक्षितत्वे हेतुमाह —
ब्रह्मेति ।
तदेव प्रपञ्चयति —
सर्वो हीति ।
दुःखयतीति दुःखस्तद्धेतुरिति यावत् । प्रकृतमन्त्रब्राह्मणव्याख्यासमाप्तावितिशब्दो विवक्षितार्थप्रदर्शनसमाप्तो वा ।