पश्वन्नविषयं मन्त्रपदमादाय प्रश्नपूर्वकं तदर्थं कथयति —
पशुभ्य इति ।
पशूनां पयोऽन्नमित्येतदुपपादयितुं पृच्छति —
कथं पुनरिति ।
पयो हीति प्रतीकमुपादाय व्याकरोति —
अग्र इति ।
‘पशवो द्विपादश्चतुष्पादश्च’ इति श्रुतिमाश्रित्य मनुष्याश्चेत्युक्तम् । उचितं हीत्यत्र हिशब्दस्तस्मादर्थे यस्मादित्युपक्रमात् ।
औचित्यं व्यतिरेकद्वारा साधयति —
अन्यथेति ।
नियमेन प्रथमं पशूनां तदुपजीवनमसंप्रतिपन्नमिति शङ्कते —
कथमिति ।
मनुष्यविषये वा प्रश्नस्तदितरपशुविषये वेति पृच्छति —
उच्यत इति ।
तत्राऽऽद्यमनुभावावष्टम्भेन प्रत्याचष्टे —
मनुष्याश्चेति ।
चकारो मनुष्यमात्रसंग्रहार्थः । तेनैव पयसैवेति यावत् । घृतं वेति वाशब्दो वक्ष्यमाणविकल्पद्योतकः ।
जातरूपं हेम त्रैवर्णिकेभ्योऽन्येषां जातकर्माभावाद्योग्यतामनतिक्रम्य स्तनमेव जातं कुमारं प्रथमं पाययन्तीत्याह —
यथासंभवमिति ।
यद्वा तेषां जातकर्मानधिकृतानां जातं कुमारं घृतं वा स्तनं वा प्रथमं पाययन्तीति यावत् ।
पशुविषयं प्रश्नं पशवश्चेतिसूचितसमाधानं प्रत्याह —
स्तनमेवेति ।
पशूनां जातं वत्समिति संबन्धः ।
पशूनां पयोऽन्नमित्यत्र लोकप्रसिद्धिं प्रमाणयति —
अथेति ।
द्विपात्पश्वधिकारविच्छेदार्थोऽथशब्दः ।
प्रतिवचनं व्याचष्टे —
नाद्यापीति ।
ननु येषामग्रे घृतोपजीवित्वमुपलभ्यते पयस्ते नोपजीवन्ति घृतपयसोर्भेदादतः पश्वन्नत्वं पयसो भागासिद्धमत आह —
यच्चेति ।
ननु घृतमुपजीवन्तोऽपि पय एवोपजीवन्तीत्ययुक्तं तद्भेदस्योक्तत्वात्तत्राऽऽह —
घृतस्यापीति ।
मन्त्रपाठक्रममतिक्रम्य पश्वन्ने व्याख्याते प्रत्यवतिष्ठते —
कस्मादिति ।
द्वे देवानभाजयदिति व्याख्याते साधने साधनत्वाविशेषात्पयोऽपि बुद्धिस्थमित्यर्थक्रममाश्रित्य परिहरति —
कर्मेति ।
तदेव स्पष्टयति —
कर्म हीति ।
यद्यपि पयोरूपं साधनमाश्रित्य कर्म प्रवृत्तं तथाऽपि दर्शपूर्णमासानन्तर्यं कथं पयसः सिध्यति तत्राऽऽह —
तच्चेति ।
वित्तेन पयसा साध्यं कर्मान्नत्रयस्य साधनमित्यत्र दृष्टान्तमाह —
यथेति ।
पूर्वोक्तौ दर्शपूर्णमासौ द्वे देवान्ने वक्ष्यमाणस्यान्नत्रयस्य यथा साधनं तथा पयसोऽप्यग्निहोत्रादिद्वारा तत्साधनत्वात्कर्मकोटिनिविष्टत्वात्तद्व्याख्यानानन्तर्यं पयोव्याख्यानस्य युक्तमित्यर्थः ।
पाठक्रमस्तर्हि कथमित्याशङ्क्यार्थक्रमेण तद्बाधमभिप्रेत्याह —
साधनत्वेति ।
आनन्तर्यं पाठक्रमः । अकारणत्वमविवक्षितत्वम् ।
पाठक्रमादर्थक्रमस्य बलीयस्त्वात्तेनेतरस्य बाध्यत्वमित्येत्प्रथमे तन्त्रे स्थितमित्यभिप्रेत्याऽऽह —
इति चेति ।
पश्वन्नस्य चतुर्थत्वेन व्याख्याने हेत्वन्तरमाह —
व्याख्यान इति ।
व्याख्यानसौकर्यं साधयति —
सुखं हीति ।
प्रतिपत्तिसौकर्यं प्रकटयति —
व्याख्यातानीति ।
चत्वारि साधनानि त्रीणि साधनानीति विभज्योक्तौ वक्तृश्रोत्रोः सौकर्येण धीर्भवति ततश्च पाठक्रमातिक्रमः श्रेयानित्यर्थः ।
पश्वन्नस्य सर्वाधिष्ठानविषये मन्त्रमवतार्य प्रश्नपूर्वकं तदीयं ब्राह्मणं व्याचष्टे —
तस्मिन्नित्यादिना ।
मन्त्राद्भेदो ब्राह्मणे न प्रतिभातीत्याशङ्क्याऽऽह —
तत्रेति ।
पयसि हीति ।
ब्राह्मणे हिशब्दस्य प्रसिद्धावद्योतकत्वमस्ति । तेन च हेतुना हिशब्देन तस्मिन्नित्यादिकं मन्त्रपदं व्याख्यातमिति योजना ।
मन्त्रार्थस्य लोकप्रसिद्ध्यभावान्न प्रसिद्धावद्योतिना हिशब्देन व्याख्यानं युक्तमिति शङ्कते —
कथमिति ।
कार्यं कारणे प्रतिष्ठितमिति न्यायेन वैदिकीं प्रसिद्धिमादाय समाधत्ते —
कारणत्वनेति ।
पयसो द्रवद्रव्यमात्रस्य कुतः सर्वजगत्कारणत्वमित्याशङ्क्याऽऽह —
कारणत्वञ्चेति ।
तत्समवायित्वेऽपि कुतो जगतः कारणतेत्याशङ्क्याऽऽह —
अग्निहोत्रादीति ।
‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः’ इत्यादयः श्रुतिवादा द्युपर्जन्यव्रीह्यादिक्रमेणाग्निहोत्राहुत्योर्गर्भाकारप्राप्तिं दर्शयन्ति ।
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥”
इत्यादयः स्मृतिवादाः ।
पयसि हीत्यादि ब्राह्मणमुपसंहरति —
अत इति ।
पयसः सर्वजगदाधारत्वस्य श्रुतिस्मृतिप्रसिद्धत्वादिति यावत् ।
सर्वं पयसि प्रतिष्ठितमिति विधित्सितदर्शनस्तुतये शाखान्तरीयमतं निन्दितुमुद्भावयति —
यत्तदिति ।
न केवलेन कर्मणा मृत्युजयः किन्तु दर्शनसहितेनेति दर्शयितुमग्निहोत्राहुतिषु संख्यां कथयति —
संवत्सरेणेति ।
उक्ताहुतिसंख्यायां संवत्सरावच्छिन्नायामग्निहोत्रविदां संप्रतिपत्त्यर्थं किलेत्युक्तम् ।
ननु प्रत्यहं सायं प्रातश्चेत्याहुती द्वे विद्येते तत्कथमाहुतीनां षष्ट्यधिकानि त्रीणि शतानि संवत्सरेण भवन्ति तत्राऽऽह —
सप्त चेति ।
प्रत्येकमहोरात्रावच्छिन्नाहुतिप्रयोगाणामेकस्मिन्संवत्सरे पूर्वोक्ता संख्या तत्रैव प्रयोगार्धानां विंशत्यधिका सप्तशतरूपा संख्येति सिद्धमित्यर्थः ।
आहुतीनां संख्यामुक्त्वा तासु याजुष्मतीनामिष्टकानां दृष्टिमाह —
याजुष्मतीरिति ।
तासामपि षष्ट्यधिकानि त्रीणि शतानि संख्यया भवन्ति । तथा च प्रत्यहमाहुतीरभिनिष्पद्यमानाः संख्यासामान्येन याजुष्मतीरिष्टकाश्चिन्तयेदित्यर्थः ।
आहुतिमयीनामिष्टकानां संवत्सरावयवाहोरात्रेषु संख्यासामान्येनैव दृष्टिमन्वाचष्टे —
संवत्सरस्येति ।
तान्यपि षष्ट्यधिकानि त्रीणि शतानि प्रसिद्धानि । तथा च तेषु यथोक्तेष्विष्टकादृष्टिः श्लिष्टेत्यर्थः ।
चित्येऽग्नौ संवत्सरात्मप्रजापतिदृष्टिमाह —
संवत्सरमिति ।
यः संवत्सरः प्रजापतिस्तं चित्यमग्निं विद्वांसः संपादयन्ति । अहोरात्रेष्टकाद्वारा तयोः संख्यासामान्यादित्यर्थः ।
दृष्टिमनूद्य फलं दर्शयति —
एवमिति ।
उक्तसंख्यासामान्येनाग्निहोत्राहुतीरग्न्यवयवभूतयाजुष्मतीसंज्ञकेष्टकाः संपाद्य तद्रूपेणाऽऽहुतीर्ध्यायन्नाहुतीमयीश्चेष्टकाः संवत्सरावयवाहोरात्राणि तेनैव संपाद्य पुरुषनाडीस्थसंख्यासामान्येन तन्नाडीस्तान्येवाहोरात्राण्यापाद्य तद्रूपेणाऽऽहुतीरिष्टका नाडीश्चानुसन्दधानो नाड्यहोरात्रयाजुष्मतीद्वारा पुरुषसंवत्सरचित्यानां समत्वमापाद्याहमग्निः संवत्सरात्मा प्रजापतिरेवेति ध्यायन्नग्निहोत्रं पयसा संवत्सरं जुह्वद्विद्यया सहितहोमवशात्प्रजापतिं संवत्सरात्मकं प्राप्य मृत्युमपजयतीत्यर्थः ।
एकीयमतमुपसंहृत्य तन्निन्दापूर्वकं मतान्तरमाह —
इत्येवमित्यादिना ।
एवं विद्वानित्युक्तं व्यक्तीकरोति —
यदुक्तमिति ।
तत्तथैव विद्वानेकाहोरात्रावच्छिन्नाहुतिमात्रेण जगद्रूपं प्रजापतिं प्राप्य मृत्युमुपजयतीत्याह —
तदेकेनेति ।
उक्तेऽर्थे श्रुतिमवतार्य व्याचष्टे —
तदुच्यत इति ।
सर्वं हीत्यादिहेतुवाक्यमाकाङ्क्षापूर्वकमुत्थाप्य व्याकरोति —
कः पुनरित्यादिना ।
यथोक्तदर्शनवशादेकयैवाऽऽहुत्या मृत्युमपजयतीत्यत्र ब्राह्मणान्तरं संवादयति —
अथेति ।
यथा संवत्सरमित्याद्युक्तं तथा ‘यदहरेवे’त्याद्यपि ब्राह्मणान्तरे सूचितमित्यर्थः ।
ब्रह्म हिरण्यगर्भभावी जीवः स्वयम्भु परस्यैव तदात्मनाऽवस्थानात्तपोऽतप्यत कर्मान्वतिष्ठत् । यत्कृतकं तदनित्यमिति न्यायेन कर्मनिन्दाप्रकारमाह —
तदैक्षतेति ।
कर्मसहायभूतामुपासनामुपदिशति —
हन्तेति ।
उपासनामनूद्य समुच्चयफलं कथयति —
तत्सर्वेष्विति ।
श्रेष्ठत्वेऽपि राजकुमारवदस्वातन्त्र्यमाशङ्क्याऽऽह —
स्वाराज्यमिति ।
अधिष्ठाय पालयितृत्वमाधिपत्यम् ।