य एकः पुरुषस्तमेवाहं ब्रह्मोपासे त्वं चेत्थमुपास्स्वेत्युक्ते, मा मेत्यादिना प्रत्युवाचेत्याह —
इति पूर्ववदिति ।
भानुमण्डलतो द्विगुणं चन्द्रमण्डलमिति प्रसिद्धिमाश्रित्याऽऽह —
महानिति ।
कथं पाण्डरं वासश्चन्द्राभिमानिनः प्राणस्य संभवतीत्याशङ्क्याऽऽह —
अप्शरीरत्वादिति ।
पुरुषो हि शरीरेण वाससेव वेष्टितो भवति पाण्डरत्वं चापां प्रसिद्धमापो वासः प्राणस्येति च श्रुतिरतो युक्तं प्राणस्य पाण्डरवासस्त्वमित्यर्थः ।
न केवलं सोमशब्देन चन्द्रमा गृह्यते किन्तु लताऽऽपि समाननामधर्मत्वादित्याह —
यश्चेति ।
तं चन्द्रमसं लतात्मकं बुद्धिनिष्ठं पुरुषमेकीकृत्याहङ्ग्रहेणोपास्तिरित्यर्थः ।
संप्रत्युपास्तिफलमाह —
यथोक्तेति ।
यज्ञशब्देन प्रकृतिरुक्ता । विकारशब्देन विकृतयो गृह्यन्ते । यथोक्तोपासकस्य प्रकृतिविकृत्यनुष्ठानसामर्थ्यं लीलया लभ्यमित्यर्थः ।
अन्नाक्षयस्योपासनानुसारित्वादुपपन्नत्वमभिप्रेत्योपासकं विशिनष्टि —
अन्नात्मकेति ॥३॥