वृत्तानुवादपूर्वकमुत्तरश्रुतिनिरस्यामाशङ्कामाह —
दर्शनवृत्तावित्यादिना ।
तत्रेति स्वप्नोक्तिः । कामादिसंबन्धश्चकारार्थः ।
निवर्त्यशङ्कासद्भावान्निवर्तकानन्तरश्रुतिप्रवृत्तिं प्रतिजानीते —
अत इति ।