एकदेशिमतं निराकर्तुं विकल्पयति —
तत्रेति ।
एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्यन्तरमित्यर्थः ।
यथा पृथिवीशब्दितं द्रव्यमनेकावयवसमुदायस्तथा भूतभौतिकात्मकानेकद्रव्यसमुदायः सावयवः परमात्मा तस्यैकदेशश्चैतन्यलक्षणस्तद्विकारो जीवः पृथिव्येकदेशमृद्विकारघटशरावादिवदित्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विकारस्तथाऽवयविनः परस्यैकदेशविकारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽद्यमनूद्य दूषयति —
तत्रेत्यादिना ।
नानाद्रव्याणां समाहारो वा तानि वाऽन्योन्यापेक्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समुदायापरपर्यायस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पितत्वादित्यर्थः ।
तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह —
तथा चेति ।
न हि तन्नानात्वं कस्यापि सम्मतमिति भावः ।
द्वितीयमनूद्य निराकरोति —
अथेत्यादिना ।
सर्वदैव पृथगवस्थितेष्ववयवेषु जीवेष्वनुस्यूतश्चेतनोऽवयवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीवगतैर्दुःखैर्महद्दुःखं स्यादिति प्रथमकल्पनाद्द्वितीयाऽपि कल्पना न युक्तेत्यर्थः ।
तृतीयं प्रत्याह —
क्षीरवदिति ।
‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’ (भ. गी. २ । २०) इत्याद्याः स्मृतयः ।
श्रुत्यादिकोपस्येष्टत्वमाशङ्क्य वैदिकं प्रत्याह —
स चेति ।
श्रुतिस्मृती विवेचयन्पक्षत्रयसाधारणं दूषणमाह —
निष्कलमित्यादिना ।
कूटस्थस्य निरवयवस्य कार्त्स्नैकदेशाभ्यां परिणामासंभवो न्यायः ।
जीवस्य परमात्मैकदेशत्वे दोषान्तरमाह —
अचलस्येति ।
एकदेशस्यैकदेशिव्यतिरेकेणाभावाज्जीवस्य स्वर्गादिषु गत्यनुपपत्तिरित्युक्तमन्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह —
परस्य वेति ।
उक्तं यदि तावत्परमात्मेत्यादाविति शेषः ।
जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते —
परस्येति ।
परस्य निरवयवत्वश्रुतेरवयवस्फुटनानुपपत्तिं मन्वानो दूषयति —
तथाऽपीति ।
यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदेशान्तरेऽवयवानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्रताप्राप्तिर्यत्र च ते गच्छन्ति तत्रोपचयः स्यादित्यकायमव्रणमस्थूलमनण्वह्रस्वमित्यादिवाक्यविरोधो भवेदित्यर्थः ।
परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वारमापतेदिति दोषान्तरमाह —
आत्मावयवेति ।
मृल्लोहविस्फुलिङ्गदृष्टान्तश्रुतिवशात्परस्यावयवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुतेर्बलवत्त्वादिति शङ्कते —
अग्निविस्फुलिङ्गादीति ।
शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति —
न श्रुतेरिति ।
नञर्थं विवृणोति —
न शास्त्रमिति ।
हेतुभागमाकाङ्क्षापूर्वकं विभजते —
किं तर्हीति ।
स्मृत्यादिव्यावृत्त्यर्थमज्ञातानामित्युक्तम् ।
अस्तु शास्त्रमज्ञातार्थज्ञापकं तथाऽपि परस्य नास्ति सावयवत्वमित्यत्र किमायातमिति पृच्छति —
किञ्चात इति ।
शास्त्रस्य यथोक्तस्वभावत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह —
शृण्विति ।
तत्र प्रथमं लोकाविरोधेन शास्त्रप्रवृत्तिं दर्शयति —
यथेति ।
आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृपारतन्त्र्याद्धर्मशब्दः तेषां लोकप्रसिद्धपदार्थानां दृष्टान्तानामुपन्यासेनेति यावत् । तदविरोधि लोकप्रसिद्धपदार्थाविरोधीत्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् ।
तदविरोध्येवेत्येवकारस्य व्यावर्त्यमाह —
न लौकिकेति ।
विपक्षे दोषमाह —
उपादीयमानोऽपीति ।
सामान्येनोक्तमर्थं दृष्टान्तविशेषनिविष्टतया स्पष्टयति —
न हीति ।
अग्नेरुष्णत्वमादित्यस्य तापकत्वमन्यथेत्युच्यते ।
ननु लौकिकं प्रमाणं लौकिकपदार्थाविरुद्धमेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमापयेदलौकिकविषयत्वादत आह —
न चेति ।
ननु श्रुतेरज्ञातज्ञापकत्वे लोकानपेक्षत्वात्तद्विरोधेऽपि का हिनिस्तत्राऽऽह —
न चेति ।
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायात्तदनपेक्षा श्रुतिर्नाज्ञातं ज्ञपयितुमलमित्यर्थः ।
शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह —
तस्मादिति ।
प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्यस्याऽऽकाशादेः सावयवत्वं परश्च नित्योऽभ्युपगतस्तन्न तस्य सावयवत्वेनांशांशित्वकल्पना वस्तुतः संभवति लोकविरोधादित्यर्थः ।
जीवस्य परांशत्वानङ्गीकारे श्रुतिस्मृत्योर्गतिर्वक्तव्येति शङ्कते —
क्षुद्रा इति ।
तयोर्गतिमाह —
नेत्यादिना ।
विस्फुलिङ्गे दर्शितं न्यायं सर्वत्रांशमात्रेऽतिदिशति —
तथा चेति ।
दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टान्तिकमाह —
तत्रेति ।
परमात्मना सह जीवस्यैकत्वविषयं प्रत्ययमाधातुमिच्छन्तीति तथोक्ताः ।
तेषामेकत्वप्रत्ययावतारहेतुत्वे हेत्वन्तरं संगृह्णाति —
उपक्रमेति ।
तदेव स्फुटयति —
सर्वासु हीति ।
उक्तमर्थमुदाहरणनिष्ठतया विभजते —
तद्यथेति ।
इहेति प्रकृतोपनिषदुक्तिः । आदिशब्देनांशांशित्वादि गृह्यते ।
विवृतं संग्रहवाक्यमुपसंहरति —
तस्मादिति ।
तेषां स्वार्थनिष्ठत्वे दोषं वदन्नेकत्वप्रत्ययार्थत्वे हेत्वन्तरमाह —
अन्यथेति ।
‘संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति —
सर्वोपनिषत्स्विति ।
किञ्च तेषां स्वार्थनिष्ठत्वे श्रुतफलाभावात्फलान्तरं कल्पनीयम् । न चैकत्वप्रत्ययविषयतया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता ।
दृष्टे सत्यदृष्टकल्पनानवकाशादित्याह —
फलान्तरञ्चेति ।
उत्पत्त्यादिश्रुतीनां स्वार्थनिष्ठत्वासंभवे फलितमुपसंहरति —
तस्मादिति ।