तस्य हेत्यादेर्वृत्तानुवादपूर्वकं संबन्धमाह —
ब्रह्मण इति ।
विभागो विशेषः । तस्याधिदैवं प्रकृतस्यैतस्याध्यात्मं सन्निहितस्यामूर्तरसभूतान्तःकरणस्यैव रागादिवासनेति वक्तुं तस्येत्यादि वाक्यमित्यर्थः ।
कथमिदं रूपं लिङ्गस्य प्राप्तमिति तदाह —
मूर्तेति ।
मूर्तामूर्तवासनाभिर्विज्ञानमयसंयोगेन च जनितं बुद्धे रूपमिति यावत् ।
नेदमात्मनो रूपं तस्यैकरसस्यानेकरूपत्वानुपपत्तेरिति विशिनष्टि —
विचित्रमिति ।
वास्तवत्वशङ्कां वारयति —
मायेति ।
वैचित्र्यमनुसृत्यानेकोदाहरणम् ।
अन्तःकरणस्यैव रागादिवासनाश्चेत्कथं पुरुषस्तन्मयो दृश्यते तत्राऽऽह —
सर्वेति ।
तदेव व्याकुर्वन्विज्ञानवादिनां भ्रान्तिमाह —
एतावन्मात्रमिति ।
बुद्धिमात्रमेवाहंवृत्तिविशिष्टं स्वरसभङ्गुरं रागादिकलुषितमात्मा न्यायः स्थायी क्षणिको वेति यत्र ते भ्रान्तास्तस्य रूपं वक्ष्याम इति संबन्धः ।
तार्किकाणामपि बौद्धवद्भ्रान्तिमुद्भावयति —
एतदेवेति ।
अन्तःकरणमेवाहन्धीग्राह्यं रागादिधर्मकमात्मा तस्य वासनामयं रूपं पटस्य शौक्ल्यवद्गुणः स च संसार इति यत्र तार्किका भ्रान्तास्तस्य रूपं वक्ष्याम इति पूर्ववत् ।
साङ्ख्यानां भ्रान्तिमाह —
इदमति ।
कथमस्य त्रिगुणत्वादिकं सिध्यति तत्राऽऽह —
प्रधानाश्रयमिति ।
केन प्रकारेणान्तःकरणमात्मार्थमिष्यते तत्राऽऽह —
पुरुषार्थेनेति ।
नान्तःकरणमेवाऽऽत्मा किन्त्वन्यः सर्वगतः सर्वविक्रियाशून्यः स्वप्रकाशस्तस्य भोगापवर्गानुगुण्येन प्रधानात्मकमन्तःकरणं तत्सधर्मकं प्रवर्तत इति यत्र कापिला भ्राम्यन्ति तस्य रूपं वक्ष्याम इति संबन्धः ।