यत्र विचित्रा विपश्चितां भ्रान्तिस्तदन्तःकरणं तस्य हेत्यत्रोच्यते नाऽऽत्मेति स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमुत्थापयति —
औपनिषदंमन्या इति ।
कीदृशी प्रक्रियेत्युक्ते राशित्रयकल्पनां वदन्नादावधमं राशिं दर्शयति —
मूर्तेति ।
उत्कृष्टराशिमाचष्टे —
परमात्मेति ।
राश्यन्तरमाह —
ताभ्यामिति ।
तान्येतानि त्रीणि वस्तूनि मूर्तामूर्तमाहारजनादिरूपमात्मतत्त्वमिति परोक्तिमाश्रित्य राशित्रयकल्पनामुक्त्वा मध्यमाधमराशेर्विशेषमाह —
प्रयोक्तेति ।
उत्पादकत्वं प्रयोक्तृत्वम् । कर्मग्रहणं विद्यापूर्वप्रज्ञयोरुपलक्षणम् ।
साधनं ज्ञानकर्मकारणं कार्यकरणजातं तदपि प्रयोज्यमित्याह —
साधनञ्चेति ।
इतिशब्दो रात्रित्रयकल्पनासमाप्त्यर्थः ।
परकीयकल्पनान्तरमाह —
तत्रेति ।
रात्रित्रये कल्पिते सतीति यावत् ।
सन्धिकरणमेव स्फोरयति —
लिङ्गाश्रयश्चेति ।
तत इत्युक्तिपरामर्शः । साङ्ख्यत्वभयात्त्रस्यन्तो वैशेषिकचित्तमप्यनुसरन्तीति संबन्धः ।
कथं तच्चित्तानुसरणं तदुपपादयति —
कर्मराशिरिति ।
कथं निर्गुणमात्मानं कर्मराशिराश्रयतीत्याशङ्क्याऽऽह —
सपरमात्मैकदेश इति ।
अन्यत इति कार्यकरणात्मकाद्भूतराशेरिति यावत् ।
यदा भूतराशिनिष्ठं कर्मादि तद्द्वाराऽऽत्मन्यागच्छति तदा स कर्तृत्वादिसंसारमनुभवतीत्याह —
स कर्तेति ।
स्वतस्तस्य कर्मादिसंबन्धत्वेन संसारित्वं स्यादिति चेन्नेत्याह —
स चेति ।
निर्गुण एव विज्ञानात्मेति शेषः ।
साङ्ख्यचित्तानुसारार्थमेव परेषां प्रक्रियान्तरमाह —
स्वत इति ।
नैसर्गिक्यप्यविद्या परस्मादेवाभिव्यक्ता सती तदेकदेशं विकृत्य तस्मिन्नेवान्तःकरणाख्ये तिष्ठतीति वदन्तोऽनात्मधर्मोऽविद्येत्युक्त्या साङ्ख्यचित्तमप्यनुसरन्तीत्यर्थः ।
अविद्या परस्मादुत्पन्ना चेत्तमेवाऽऽश्रयेन्न तदेकदेशमित्याशङ्क्याऽऽह —
ऊषरवदिति ।
यथा पृथिव्या जातोऽप्यूषरदेशस्तदेकदेशमाश्रयत्येवमविद्या परस्माज्जाताऽपि तदेकदेशमाश्रयिष्यतीत्यर्थः ।