तदेतद्दूषयितुमुपक्रमते —
सर्वमेतदिति ।
तार्किकैः सह सन्धिकरणादिकमेतत्सर्वमधिकृत्य सामञ्जस्येन पूर्वोक्तानां कल्पनानामापातेन रमणीयत्वमनुभवन्तीति यावत् ।
यथोक्तकल्पनानां श्रुतिन्यायानुसारित्वाभावात्त्याज्यत्वं सूचयति —
नेत्यादिना ।
कर्मद्वयं प्रत्येकं क्रियापदेन संबध्यते । नञश्चोभयत्रान्वयः ।
कथं यथोक्तकल्पनानामापातरमणीयत्वेन श्रुतिन्यायबाह्यत्वमिति पृच्छति —
कथमिति ।
यदुक्तं परस्यैकदेशो विज्ञानात्मेति तत्र तदेकदेशत्वं वास्तवमवास्तवं वा प्रथमे स परस्मादभिन्नो भिन्नो वेति विकल्प्याऽऽद्यं दूषयति —
उक्ता एवेति ।
आदिशब्देन श्रुतिस्मृतिविरोधो गृह्यते ।
कल्पान्तरं प्रत्याह —
नित्यभेदे चेति ।
भेदाभेदयोर्विरुद्धत्वादनुपपत्तिश्चकारार्थः ।
लिङ्गोपाधिरात्मा परस्यांश इति कल्पान्तरं शङ्कते —
लिङ्गभेद इति ।
उपचरितत्वं कल्पितत्वम् ।
लिङ्गोपाधिना कल्पितः परांशो जीवात्मेत्युक्ते स्वापादौ लिङ्गध्वंसे नाऽऽत्मेति स्याल्लिङ्गाभावे तदधीनजीवाभात्ततश्च तद्वियोगेऽपि लिङ्गस्था वासना जीवे तिष्ठतीति प्रक्रियाऽनुपपन्नेति दूषयति —
तथेति ।
यत्तु परस्मादविद्यायाः समुत्थानमिति तन्निराकरोति —
अविद्यायाश्चेति ।
आदिपदेनानात्मधर्मत्वमविद्याया गृह्यते । परस्मादविद्योत्पत्तौ तस्यैव संसारः स्यात्, तयोरैकाधिकरण्यात् । अतश्चाविद्यायां सत्यां न मुक्तिर्न च तस्यां नष्टायां तत्सिद्धिः कारणे स्थिते कार्यस्यात्यन्तनाशायोगात् । कार्याविद्यानाशे तत्कारणपराभावस्तथा च मोक्षिणोऽभावान्मोक्षासिद्धिः । न चानात्मधर्मोऽविद्या, विद्याया अपि तद्धर्मत्वप्रसंगात्तयोरेकाश्रयत्वादिति भावः ।
यत्तु लिङ्गोपरमे तद्गता वासनाऽऽत्मन्यस्तीति तत्राऽऽह —
न चेति ।
पुटकादौ तु पुष्पाद्यवयवानामेवानुवृत्तिरिति भावः ।
इतश्च वासनाया जीवाश्रयत्वमसंगतमित्याऽऽह —
न चेति ।
ननु जीवे समवायिकारणे मनःसंयोगादसमवायिकारणात्कामाद्युत्पत्तिरित्युदाहृतश्रुतिषु विवक्ष्यते तत्राऽऽह —
न चाऽऽसामिति ।
दृश्यमानसंसारमौपाधिकमभिधाय जीवस्य ब्रह्मत्वोपपादने तात्पर्यं श्रुतीनामुपक्रमोपसंहारैकरूप्यादिभ्यो गम्यते तन्नार्थान्तरकल्पनेत्यर्थः ।
इतश्च यथोक्तश्रुतीनां नार्थान्तरकल्पनेत्याह —
एतावन्मात्रेति ।
सर्वासामुपनिषदामेकरसेऽर्थे पर्यवसानं फलवत्त्वादिलिङ्गेभ्यो गम्यते तत्कथमुक्तश्रुतीनामर्थान्तरकल्पनेत्यर्थः ।
ननूपनिषदामैक्यादर्थान्तरमपि प्रतिपाद्यं व्याख्यातारो वर्णयन्ति तत्कथमर्थान्तरकल्पनानुपपत्तिरत आह —
तस्मादिति ।
सर्वोपनिषदात्मैक्यपरत्वप्रतिभासस्तच्छब्दार्थः ।
ननु परैरुच्यमानोऽपि वेदार्थो भवत्येव किमित्यसौ द्वेषादेव त्यज्यते तत्राऽऽह —
तथाऽपीति ।
न चार्थान्तरस्य वेदार्थत्वं तत्र तात्पर्यलिङ्गाभावादिति भावः ।
लिङ्गवियोगेऽपि पुंसि वासनाऽस्तीत्येतन्निराकृत्य राशित्रयकल्पनां निराकरोति —
न चेति ।
कथं सिद्धान्तेऽपि वावशब्दादिसामञ्जस्यं तत्राऽऽह —
यदेति ।
राशित्रयपक्षे जीवस्य रूपमध्येऽन्तर्भावे निषेध्यकोटिनिवेशः स्याद्रूपिमध्येऽन्तर्भावे श्रुतिः शिक्षणीयेत्याह —
अन्यथेति ।
भवत्वेवं श्रुतेः शिक्षेति तत्राऽऽह —
तदेति ।
रूपिमध्ये जीवान्तर्भावकल्पनायामिति यावत् ।
विषयभेदेनोपक्रमाविरोधं चोदयचति —
अथेति ।
इत्थं व्यवस्थायां जीवद्वारा विक्रियमाणस्य परस्य रूपे मूर्तामूर्ते इत्युक्तिरयुक्ता वासनाकर्मादेरपि तद्द्वारा तत्संबन्धाविशेषादिति दूषयति —
तदेति ।
विज्ञानात्मद्वारा परस्य विक्रियमाणत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —
न चेति ।
तथाभूतस्यान्यथाभूतस्य च विक्रियाया दुरुपपादत्वादित्यर्थः ।
किञ्च जीवस्य ब्रह्मणो वस्त्वन्तरत्वमात्यन्तिकमनात्यन्तिकं वा नाऽऽद्य इत्याह —
न चेति ।
न द्वितीयो भेदाभेदनिरासादिति द्रष्टव्यम् ।
परपक्षदूषणमुपसंहरति —
तस्मादिति ।
एवमादिकल्पना राशित्रयं जीवस्य कामाद्याश्रयत्वमित्याद्याः ।
अक्षरबाह्यत्वे फलितमाह —
न हीति ।
वेदार्थोपकारित्वाभावे सिद्धमर्थं कथयति —
तस्मादिति ।