संबन्धाभिधित्सया वृत्तं कीर्तयति —
आत्मेत्येवेति ।
किमित्यात्मतत्त्वमेव ज्ञातव्यं तत्राऽऽह —
तदेवेति ।
इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदात्मानमित्यादिना दर्शिते इत्याह —
इत्युपन्यस्तस्येति ।
विद्याविषयमुक्तं निगमयति —
एवमिति ।
उक्तमर्थान्तरं स्मारयति —
अविद्यायाश्चेति ।
अन्योऽसावित्याद्यारभ्याविद्याया विषयश्च संसार उपसंहृतस्त्रयमित्यादिनेति संबन्धः संसारमेव विशिनष्टि —
चातुर्वर्ण्येति ।
चातुर्वर्ण्यं चातुराश्रम्यमिति प्रविभागादिनिमित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्यसाधनमित्येवमात्मक इति यावत् ।
तस्यानादित्वं दर्शयति —
बीजाङ्कुरवदिति ।
तमेव त्रिधा संक्षिपति —
नामेति ।
स चोत्कर्षापकर्षाभ्यां द्विधा भिद्यते तत्राऽऽद्यमुदाहरति —
शास्त्रीय इति ।
उत्कृष्टो हि संसारस्त्र्यन्नात्मभावः शास्त्रीयज्ञानकर्मलभ्य इत्यर्थः ।
द्वितीयं कथयति —
अधोभावश्चेति ।
निकृष्टः संसारः स्वाभाविकज्ञानकर्मसाध्य इत्यर्थः ।
किमित्यविद्याविषयो व्याख्यातो न हि स पुरुषस्योपयुज्यते तत्राऽऽह —
एतस्मादिति ।
प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।
तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —
चतुर्थे त्विति ।
एवं वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह —
अस्या इति ।
किमिति संन्यासो विधित्स्यते कर्मणैव विद्यालाभादित्याशङ्क्याऽऽह —
जायेति ।
अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।
ननु प्रकृतं कर्माविद्याविषयमपि किमित्यात्मज्ञानं तादर्थ्येनानुष्ठीयमानं नोपनयति तत्राऽऽह —
अन्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
न हीति ।
पाङ्क्तस्य कर्मणोऽन्यसाधनत्वमेव कथमधिगतमित्याशङ्क्याऽऽह —
मनुष्येति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशेषितत्वोक्तिद्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।
ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौतसाधनत्वाद्दर्शादिवत्तथा च समुच्चयान्न कर्मसंन्याससिद्धिरत आह —
न चेति ।
कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरित्याशङ्क्याऽऽह —
ब्रह्मविदश्चेति ।
इतश्च तस्य पुत्रादिसाधनानुपपत्तिरित्याह —
येषामिति ।
समुच्चयपक्षमनुभाष्य श्रुतिविरोधेन दूषयति —
केचित्त्विति ।
श्रुतिविरोधमेव स्फोरयति —
पुत्रादीति ।
अविद्वद्विषयत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समुच्चयवादिभिर्न श्रुत इति संबन्धः ।
न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्तिविरोधाच्चेत्याह —
सर्वेति ।
द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते ।
स्मृतिविरोधाच्च समुच्चयासिद्धिरित्याह —
व्यासेति ।
तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —
कर्मेति ।
प्रतिकूलवर्तनं निवर्त्यनिवर्तकभावः ।
संप्रति स्मृतिविरोधं स्फोरयति —
यदिदमिति ।
प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —
एताविति ।
विद्याकर्माख्यावुपायौ परस्परविरुद्धत्वे वर्तेते साभिमानत्वनिरभिमानत्वादिपुरस्कारेण प्रातिकूल्यात्समुच्चयानुपपत्तेर्यथोक्तस्य प्रश्नस्य सावकाशत्वमित्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।
समुच्चयानुपपत्तिमुपसंहरति —
तस्मादिति ।
कथं तर्हि ब्रह्मविद्या पुरुषार्थसाधनमिति तत्राऽऽह —
सर्वविरोधादिति ।
सर्वस्य क्रियाकारकफलभेदात्मकस्य द्वैतेन्द्रजालस्य ब्रह्मविद्यया विरोधादिति यावत् ।
एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —
इति पारिव्राज्यमिति ।
न केवलं संन्यासस्य श्रवणादिपौष्कल्यदृष्टद्वारेण विद्यापरिपाराकाङ्गत्वं श्रुत्यादिवशादवगम्यते किन्तु लिङ्गादपीत्याह —
एतावदेवेति ।
तत्रैव लिङ्गान्तरमाह —
षष्ठसमाप्तविति ।
एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारिव्राज्यमुच्यते तस्मात्तत्त्यागस्तदङ्गत्वेन विधित्सत इत्यर्थः ।
तत्रैव लिङ्गान्तरमाह —
मैत्रेय्यै चेति ।
न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्माधिकर्तुमर्हति पतिद्वारमन्तरेण भार्यायास्तदनधिकारात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्योपदेशात्कर्मत्यागस्तदङ्गत्वेन ध्वनित इत्यर्थः ।
तत्रैव हेत्वन्तरमाह —
वित्तेति ।
किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।
तदेव विवृणोति —
यदि हीति ।
तन्निन्दावचनमित्यत्र तच्छब्देन वित्तमुच्यते ।
त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —
यदि त्विति ।
किञ्च ब्राह्मणोऽहं क्षत्रियोऽहमित्याद्यभिमानस्य कर्मानुष्ठाननिमित्तस्य निन्दया सर्वमिदमात्मैवेति प्रत्यये श्रुतेस्तात्पर्यदर्शनाद्विद्यालिङ्गत्वेन संन्यासो विधित्सत इत्याह —
कर्माधिकारेति ।
ननु जाग्रति विधौ कर्मानुष्ठानमशक्यमपहारयितुमत आह —
न हीति ।
ननु वर्णाश्रमाभिमानवतः संन्यासोऽपीष्यते स कथं तदभावे तत्राऽऽह —
यस्यैवेति ।
अर्थप्राप्तश्चेत्यवधारणार्थश्चकारः । प्रयोजकज्ञानवतो वैधसंन्यासाभ्युपगमादविरोध इति भावः ।
आत्मज्ञानाङ्गत्वं संन्यासस्य श्रुतिस्मृतिन्यायसिद्धं चेत्किमर्थमियमाख्यायिका प्रणीयते तत्राऽऽह —
तस्मादिति ।
विध्यपेक्षितार्थवादसिद्ध्यर्थमाख्यायिकेति भावः ।