एवं ब्रह्म निर्दिदिक्षितं चेदेकेनैव नञाऽलं कृतं द्वितीयेनेत्याशङ्क्याऽऽह —
इदञ्चेति ।
वीप्साया व्याप्तिः सर्वविषयसंग्रहस्तदर्थं नकारद्वयमित्युक्तमेव व्यनक्ति —
यद्यदिति ।
विषयत्वेन प्राप्तं सर्वं न ब्रह्मेत्युक्ते सत्यविषयः प्रत्यगात्मा ब्रह्मेत्येकत्वे शास्त्रपर्यवसानान्नैराकाङ्क्ष्यं श्रोतुः सिध्यतीत्याह —
तथा चेति ।
इतिशब्दस्य प्रकृतपरामर्शित्वात्प्रकृतमूर्तामूर्तादेरन्यत्वे ब्रह्मणो नकारपर्यवसानं किमिति नेष्यते तत्राऽऽह —
अन्यथेति ।
आशङ्कानिवृत्त्यभावे दोषमाह —
तथा चेति ।
अनर्थकश्चेति चकारेण समुच्चितं दोषान्तरमाह —
ब्रह्मेति ।
उक्तमर्थमन्वयमुखेन समर्थयते —
यदा त्विति ।
सर्वोपाधिनिरासेन तत्र तत्र विषयवेदनेच्छा यदा निवर्तिता तदा यथोक्तं प्रत्यग्ब्रह्माहमिति निश्चित्याऽऽकाङ्क्षा सर्वतो व्यावर्तते । तेन निर्देशस्य सार्थकत्वं यदा चोक्तरीत्या ब्रह्माऽऽत्मेत्येव प्रज्ञाऽऽवस्थिता भवति तदा प्रतिज्ञावाक्यमपि परिसमाप्तार्थं स्यादिति योजना ।
वीप्सापक्षमुपसंहरति —
तस्मादिति ।
आदेशस्य प्रक्रमाननुगुणत्वमाशङ्क्यानन्तरवाक्येन परिहरति —
नन्वित्यादिना ।
न हीति प्रतीकोपादानम् । यस्मादित्यस्य हिशब्दार्थस्य तस्मादित्यनेन संबन्धः । व्याप्तव्याः संग्राह्या विषयीकर्तव्या ये प्रकारास्ते नकारद्वयस्य विषयाः सन्तो निर्दिश्यन्त इति नेति नेत्यस्मादित्यनेन भागेनेति योजना ।
इतिशब्दाभ्यां व्याप्तव्यसर्वप्रकारसंग्रहे दृष्टान्तमाह —
यथेति ।
ग्रामो ग्रामो रमणीय इत्युक्ते राज्यनिविष्टरमणीयसर्वग्रामसंग्रहवत्प्रकृतेऽपीतिशब्दाभ्यां विषयभूतसर्वप्रकारसंग्रहे नकाराभ्यां तन्निषेधसिद्धिरित्यर्थः ।
यथोक्तान्निषेधरूपान्निर्देशादन्यनिर्देशनं यस्माद्ब्रह्मणो न परमस्ति तस्मादित्युपसंहारः अथेत्यादिवाक्यं प्रकृतोपसंहारत्वेन व्याचष्टे —
यदुक्तमित्यादिना ॥६॥