यथोक्तादेशस्याभावपर्यवसायित्वं मन्वानः शङ्कते —
नन्विति ।
निरवधिकनिषेधासिद्धेस्तदवधित्वेन सत्यस्य सत्यं ब्रह्म निर्देष्टुमिष्टमिति परिहरति —
उच्यत इति ।
ब्रह्मणो विधिमुखेन निर्देशे संभाव्यमाने किमिति निषेधमुखेन तन्निर्दिश्यते तत्राऽऽह —
यस्मिन्निति ।
तद्विधिमुखेन निर्देष्टुमशक्यमिति शेषः ।
नामरूपाद्यभावेऽपि ब्रह्मणि शब्दप्रवृत्तिमाशङ्क्याऽऽह —
तद्द्वारेणेति ।
जात्यादीनान्यतमस्य ब्रह्मण्यपि संभवत्तद्द्वारा तत्र शब्दप्रवृत्तिः स्यादिति चेन्नेत्याह —
न चेति ।
उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —
गौरिति ।
तथा जात्याद्यभावान्न ब्रह्मणि शब्दप्रवृत्तिरिति शेषः ।
कथं तर्हि क्वचिद्विधिमुखेन ब्रह्मोपदिश्यते तत्राऽऽह —
अध्यारोपितेति ।
विज्ञानानन्दादिवाक्येषु शबले गृहीतशक्तिभिः शब्दैर्लक्ष्यते ब्रह्मेत्यर्थः ।
ननु लक्षणामुपेक्ष्य साक्षादेव ब्रह्म किमिति न विवक्ष्यते तत्राऽऽह —
यदा पुनरिति ।
निर्देष्टुं लक्षणामुपेक्ष्य साक्षादेव वक्तुमिति यावत् । तत्र शब्दप्रवृत्तिनिमित्तानां जात्यादीनामभावस्योक्तत्वादित्यर्थः ।
विधिमुखेन निर्देशासंभवे फलितमाह —
तदेति ।
प्राप्तो निर्देशो यस्य विशेषस्य तत्प्रतिषेधमुखेनेति यावत् ।