आत्मनो विज्ञानघनत्वं प्रामाणिकं चेत्तर्हि निषेधवाक्यमयुक्तमिति शङ्कते —
कथमिति ।
अविद्याकृतविशेषविज्ञानाभावाभिप्रायेण निषेधवाक्योपपत्तिरित्युत्तरमाह —
शृण्विति ।
यस्मिन्नुक्तलक्षणे खिल्यभावे सति यस्माद्यथोक्ते ब्रह्मणि द्वैतमिव द्वैतमुपलक्ष्यते तस्मात्तस्मिन्सतीतर इतरं जिघ्रतीति संबन्धः ।
द्वैतमिवेत्युक्तमनूद्य व्याचष्टे —
भिन्नमिवेति ।
इवशब्दस्योपमार्थत्वमुपेत्य शङ्कते —
नन्विति ।
द्वैतेन द्वैतस्योपमीयमानत्वाद्दृष्टान्तस्य दार्ष्टान्तिकस्य च तस्य वस्तुत्वं स्यादुपमानोपमोययोश्चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः ।
द्वैतप्रपुञ्चस्य मिथ्यात्ववादिश्रुतिविरोधान्न तस्य सत्यतेति परिहरति —
न वाचाऽऽरम्भणमिति ।
तत्र तस्मिन्खिल्यभावे सतीति यावत् । स्वप्नादिद्वैतमिव जागरितेऽपि द्वैतं यस्मादालक्ष्यते तस्मात्परमात्मनः सकाशादितरोऽसावात्मा खिल्यभूतोऽपरमार्थः सन्नितरं जिघ्रतीति योजना ।
परस्मादितरस्मिन्नात्मन्यपरमार्थे खिल्यभूते दृष्टान्तमाह —
चन्द्रादेरिति ।
इतरशब्दमनूद्य तस्यार्थमाह —
इतरो घ्रातीति ।
अविद्यादशायां सर्वाण्यपि कारकाणि सन्ति कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वादित्याह —
इतर इति ।
क्रियाफलयोरेकशब्दत्वे दृष्टान्तं विवृणोति —
यथेति ।
दृष्टान्तेऽपि विप्रतिपत्तिमाशङ्क्यानन्तरोक्तं हेतुमेव स्पष्टयति —
क्रियेति ।
अतश्च जिघ्रतीत्यत्रापि क्रियाफलयोरेकशब्दत्वमविरुद्धमिति शेषः ।
उक्तं वाक्यार्थमनूद्य वाक्यान्तरेष्वतिदिशति —
इतर इति ।
तथेतरो द्रष्टेतरेण चक्षुषेतरं द्रष्टव्यं पश्यतीत्यदि द्रष्टव्यमिति शेषः ।
उत्तरेष्वपि वाक्येषु पूर्ववाक्यवत्कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वं क्रियापदस्य च क्रियातत्फलाभिधायित्वं तुल्यमित्याह —
सर्वमिति ।
यत्र हीत्यादिवाक्यार्थमुपसंहरति —
इयमिति ।
यत्र वा अस्येत्यादिवाक्यस्य तात्पर्यमाह —
यत्र त्विति ।
उक्तेऽर्थे वाक्याक्षराणि व्याचष्टे —
यत्रेति ।
तमेवार्थं संक्षिपति —
यत्रैवमिति ।
सर्वं कर्तृकरणादीति शेषः ।
तत्केनेत्यादि व्याकरोति —
तत्तत्रेति ।
किंशब्दस्याऽऽक्षेपार्थं कथयति —
सर्वत्र हीति ।
ब्रह्मविदोऽपि कारकद्वारा क्रियादि स्वीक्रियतामित्याशङ्क्याऽऽह —
आत्मत्वादिति ।
सर्वस्याऽऽत्मत्वासिद्धिमाशङ्क्य सर्वमात्मैवाभूदिति श्रुत्या समाधत्ते —
न चेति ।
कथं तर्हि सर्वमात्मव्यतिरेकेण भातीत्याशङ्क्याऽऽह —
तस्मादिति ।
भेदभानस्याविद्याकृतत्वे फलितमाह —
तस्मात्परमार्थेति ।
तद्धेतोरज्ञानस्यापनीयत्वादिति शेषः ।
एकत्वप्रत्ययादज्ञाननिवृत्तिद्वारा क्रियादिप्रत्यये निवृत्तेऽपि क्रियादि स्यान्नेत्याह —
अत इति ।
करणप्रमाणयोरभावे कार्यस्य विरुद्धत्वादिति यावत् ।
ननु किंशब्दे प्रश्नार्थे प्रतीयमाने कथं क्रियातत्साधनयोरत्यन्तनिवृत्तिर्विदुषो विवक्ष्यते तत्राऽऽह —
केनेति ।
किंशब्दस्य प्रागेव क्षेपार्थत्वमुक्तं तच्च क्षेपार्थं वचो विदुषः सर्वप्रकारक्रियाकारकाद्यसंभवप्रदर्शनार्थमित्यत्यन्तमेव क्रियादिनिवृत्तिर्विदुषो युक्तेत्यर्थः ।
सर्वप्रकारानुपपत्तिमेवाभिनयति —
केनचिदिति ।
कैवल्यावस्थामास्थाय संज्ञाभाववचनमित्युक्त्वा तत्रैव किम्पुनर्न्यायं वक्तुमविद्यावस्थायामपि साक्षिणो ज्ञानाविषयत्वमाह —
यत्रापीति ।
येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा ज्ञाता जानीयादित्यत्र हेतुमाह —
येनेति ।
येन चक्षुरादिना लोको जानाति तस्य विषयग्रहणेनैवोपक्षीणत्वान्न साक्षिणि प्रवृत्तिरित्यर्थः ।
आत्मनोऽसन्दिग्धभावत्वाच्च प्रमेयत्वासिद्धिरित्याह —
ज्ञतुश्चेति ।
किञ्चाऽऽत्मा स्वेनैव ज्ञायते ज्ञात्रन्तरेण वा । नाऽऽद्य इत्याह —
न चेति ।
न द्वितीय इत्याह —
न चाविषय इति ।
ज्ञात्रन्तरस्याभावात्तस्याविषयोऽयमात्मा कुतस्तेन ज्ञातुं शक्यते । न हि ज्ञात्रन्तरमस्ति नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेरित्यर्थः ।
आत्मनि प्रमातृप्रमाणयोरभावे ज्ञानाविषयत्वं फलतीत्याह —
तस्मादिति ।
विज्ञातारमित्यादिवाक्यस्यार्थं प्रपञ्चयति —
यदा त्विति ।
तदेवं स्वरूपापेक्षं विज्ञानघनत्वं विशेषविज्ञानापेक्षं तु संज्ञाभाववचनमित्यविरोध इति ॥१४॥