पूर्वोत्तरब्राह्मणयोः संगतिं वक्तुं वृत्तं कीर्तयति —
यत्केवलमिति ।
कैवल्यं व्याचष्टे —
कर्मनिरपेक्षमिति ।
तच्चाऽऽत्मज्ञानमुक्तमिति संबन्धः । ततो निराकाङ्क्षत्वं सिद्धमिति चकारार्थः ।
आत्मज्ञानं संन्यासिनामेवेति नियन्तुं विशिनष्टि —
सर्वेति ।
ननु कुतस्ततो नैराकाङ्क्ष्यं सत्यपि तस्मिन्विज्ञेयान्तरसंभवादत आह —
आत्मनि चेति ।
न वा अरे पत्युरित्यादावुक्तं स्मारयति —
आत्मा चेति ।
तस्य निरतिशयप्रेमास्पदत्वेन परमानन्दत्वे फलितमाह —
तस्मादिति ।
स चेद्दर्शनार्हस्तर्हि तद्दर्शने कानि साधनानीत्यासंक्याऽऽह —
स चेति ।
दर्शनप्रकारा दर्शनस्योपायप्रभेदाः ।
श्रवणमननयोः स्वरूपविशेषं दर्शयति —
तत्रेति ।
कोऽसौ तर्को येनाऽऽत्मा मन्तव्यो भवति तत्राऽऽह —
तत्र चेति ।
दुन्दुभ्यादिग्रन्थः सप्तम्यर्थः ।
उक्तमेव तर्कं संगृह्णाति —
आत्मैवेति ।
प्रधानादिवादमादाय हेत्वसिद्धिशङ्कायां तन्निराकरणार्थमिदं ब्राह्मणमिति संगतिं संगिरन्ते —
तत्रायमिति ।
कथं हेत्वसिद्धिशङ्कोद्ध्रियते तत्राऽऽह —
यस्मादिति ।
तस्मात्तथाभूतं भवितुमर्हतीत्युत्तरत्र संबन्धः ।
अन्योन्योपकार्योपकारकभूतं जगदेकचैतन्यानुविद्धमेकप्रकृतिकं चेत्यत्र व्याप्तिमाह —
यच्चेति ।
दृष्टं स्वप्नादीति शेषः ।
दृष्टान्ते सिद्धमर्थं दार्ष्टान्तिके योजयति —
तस्मादिति ।
तच्छब्दार्थं स्फुटयति —
परस्परेति ।
तथाभूतमित्येककारणपूर्वकादि गृह्यते । विमतमेककारणं परस्परोपकार्योपकारकभूतत्वात्स्वप्नवदित्ययुक्तं हेत्वसिद्धेः ।
न हि सर्वं जगत्परस्परोपकार्योपरारकभूतमित्याशङ्क्याऽऽह —
एष हीति ।
हेत्वसिद्धिशङ्कां परिहर्तुं ब्राह्मणमिति संगतिमुक्त्वा प्रकारान्तरेण तामाह —
अथवेति ।
प्रतिज्ञाहेतू क्रमेणोक्त्वा हेतुसहितस्य प्रतिज्ञार्थस्य पुनर्वचनं निगमनमित्यत्र तार्किकसम्मतिमाह —
तथा हीति ।
भर्तृप्रपञ्चानां ब्राह्मणारम्भप्रकारमनुवदति —
अन्यैरिति ।
द्रष्टव्यादिवाक्यादाराभ्याऽऽदुन्दुभिदृष्टान्तादागमवचनं श्रोतव्य इत्युक्तश्रवणनिरूपणार्थम् । दुन्दुभिदृष्टान्तादारभ्य मधुब्राह्मणात्प्रागुपपत्तिप्रदर्शनेन मन्तव्य इत्युक्तमनननिरूपणार्थमागमवचनम् । निदिध्यासनं व्याख्यातुं पुनरेतद्ब्राह्मणमित्यर्थः ।
एतद्दूषयति —
सर्वथाऽपीति ।
श्रवणादेर्विधेयत्वेऽविधेयत्वेऽपीति यावत् । अन्वयव्यतिरेकाभ्यां श्रवणे प्रवृत्तस्य तत्पौष्कल्ये सत्यर्थलब्धं मननं न विधिमपेक्षते । यथा तर्कतो मतं तत्त्वं तथा तस्य तर्कागमाभ्यां निश्चितस्योभयसामर्थ्यादेव निदिध्यासनसिद्धौ तदपि विध्यनपेक्षमेवेत्यर्थः ।
त्रयाणां विध्यनपेक्षत्वे फलितमाह —
तस्मादिति ।
इति परकीयव्याख्यानमयुक्तमिति शेषः ।
सिद्धान्तेऽपि श्रवणादिविध्यभ्युपगमात्कथं परकीयं प्रस्थानं प्रत्याख्यातमित्याशङ्क्याऽऽह —
सर्वथापि त्विति ।
तद्विध्यभ्युपगमेऽपीति यावत् ।