बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ४ ॥
तथा वायुः, अध्यात्मं प्राणः । भूतानां शरीरारम्भकत्वेनोपकारात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ; तथा चोक्तम् — ‘तस्यै वाचः पृथिवी शरीरं ज्योतिरूपमयमग्निः’ (बृ. उ. १ । ५ । ११) इति ॥
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम् ॥ ४ ॥
तथा वायुः, अध्यात्मं प्राणः । भूतानां शरीरारम्भकत्वेनोपकारात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ; तथा चोक्तम् — ‘तस्यै वाचः पृथिवी शरीरं ज्योतिरूपमयमग्निः’ (बृ. उ. १ । ५ । ११) इति ॥

अग्नावुक्तं न्यायं वायौ योजयति —

तथेति ।

‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ इति श्रुत्यन्तरमाश्रित्याऽऽह —

अध्यात्ममिति ।

पृथिव्यादीनां तदन्तर्वर्तिनां च पुरुषाणामेकवाक्योपात्तानामेकरूपं मधुत्वमिति शङ्कां परिहरन्नवान्तरविभागमाह —

भूतानामिति ।

पृथिव्यादीनां कार्यत्वं तेजोमयादीनां करणत्वमित्यत्र सप्तान्नाधिकारसंमतिमाह —

तथा चोक्तमिति ॥४॥